________________
१२९
७ - दृष्टांतद्वारम् । कर्मसार-पुण्यसार-दृष्टांतौ । [गाथा-६७ 'संकासो वि विभित्तूणं', कम्म-गठिं सु-णिबुडो । जाहिही सो उ णिव्वाणं महा-सत्तो, ण संसओ ॥६७॥
___ [श्राद्ध-दिन-कृत्ये गाथा, १३९ ." "संकासो वि०" त्ति, व्याख्या" सङ्काशोऽपि " काल-क्रमेण " स-मूल-मोहम्= उच्छिद्य= " महा-सत्त्वः =सन्तोष-सुधा-सिक्त-मनो-वृत्तिः “ सु-निवृत्तः = संयमे रतत्वेन " मुक्ति-सुखा-ऽऽस्वादकत्वात् “जीवन् मुक्तः' इत्य-ऽर्थः, " यदाऽऽहुः, :""निर्जित-मद-मदनानां वाक्-काय-मनो-विकार-रहितानाम् । " विनिवृत्त-परा-ऽऽशानामिहैव मोक्षः सु-विहितानाम् ॥
[श्राद्ध-दिन-कृत्ये-गाथा१३९ टीकायाम् -प्रशम-रतौ श्लोक, २७६] “ निर्वाणम्= गमिष्यति । एवम् ज्ञान-साधारण-विनाशेऽपि उक्त-विधिना दुष्कर्म-क्षय-दर्शना-ऽर्थम्
कर्म-सार-पुण्य-सारयोर्निदर्शनम् । यथा“भोग-पुरे-चतुर्विंशति-कनक-कोटि-स्वामी धना-ऽऽवह-श्रेष्ठी!
पली धनवती । तयोर्यमलजातौ कर्म-सार-पुण्य-सारौ सुतौ । 1. [सङ्काशोऽपि विभिद्य कर्म-ग्रन्थि सु-निवृत्तः ।
गमिष्यति सोऽपि निर्वाणं महा-सत्त्वः, न संशयः || विभेत्तूणं मु०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org