________________
१२०
६
[गाथा-५९
- प्रायश्चितद्वारम् । देव-साधारण-द्रव्यभोगे प्रायश्चित्तम् ।
चतुर्गुरु
षड्लघु
नानम
प्रायश्चित्तं भवति ।" इति श्राद्ध-जीत-कल्पा-ऽनुसारेण
__ प्रमाद-हेतुकं प्रायश्चित्तं दर्शितम् । आकुट्या
एवम् आकुट्ट्या च उक्त-द्वि-गुणम्, प्राय-श्चित्तम् ।
दर्पण त्रि-गुणं बोध्यम् । दर्पण प्रायश्चित्तम् । तपसा सह
तथा, द्रव्यमऽपि जघन्यतः - धन-दानमऽपि । तावन्मात्रम् उचित-पदे व्ययितव्यम्,
उत्कर्षतस्तु- तद्-वर्गिता-ऽऽदिकं च, इति । देवाऽऽदि द्रव्येण किं च, स्व-धनस्य सम्पर्के
जातु व्यापारा-ऽऽदिना देवा-ऽऽदि-द्रव्यम् स्व-धनेन सम्पृक्तं जाते प्रायश्चितम् ।
जातम्, तदा तद् विवेक-प्रायश्चित्तेन शोधयित्वा,
सिद्धपुरीय-श्राद्धवत् चैत्या-ऽऽदौ समऽधिकं मोच्यम् । भोगे धन-दानं भुक्तं तु तत् स्व-धनेनोपाय॑, पूर्व-विधिना तपश्च ।
तत्र व्ययितव्यम्, तपः कार्यं च । निर्धनत्वे
अथ च, दाना-5-शक्तौ
येन तद् भुक्तम्, निर्धनत्वात् दातुं न शक्यते, प्रायश्चित्त-विधिः ।
तेनाऽपि स्व-धना-ऽनुसारेण', इत्वर-काला-ऽवधि-क्रमेण च चैत्या-ऽऽदौ-सेवा-का चैत्या-5ऽदिकं सत्कुर्वता, र्य-करणेन तपसा च
यथावत् गीता-ऽर्थ-दत्तं तपः कार्यम् । प्रायश्चित्तम् ।
2. उपवासः । 3. छट्ठः ।
अना-55भोग-मात्रम् | आ० ।
श्रुत-व्यवहारे जीते तु- ओलिका-बद्ध-१० (दश) उपवासाः । 6. दण्ड-निमित्तं चैत्या-ऽऽदौ । डे० । 7. स्व-धनेन । 8. पुरिमा-ऽर्ध-सहित०- । अनाऽऽभोगाऽऽदिना अन्यत्- पूर्ववत् सशूकता-ऽवृद्ध्यऽर्थम् । * स्व-धना-ऽनुसारेण चैत्या ऽऽ. । मे०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org