________________
११८ ६ - प्रायश्चितद्वारम् । गुरु-द्रव्य-परिभोग-प्रायश्चित्तम् । [गाथा-५८ ७. शल्य-रहितता। निःशल्यत्वम्-स्पष्टम्,
उक्तं च एकोन-त्रिंशद्-उत्तरा-ऽध्ययने, :*आलोयणाए णं माया-णियाण-मिच्छा-दंसण-सल्लाणं मुक्ख-मग्ग-विग्घाणं अणं-ऽत-संसार-वडणाणं
उदीरणं करेइ, उजु-भावं च णं' जणइ, उजु-भाव-पडिवण्णे य णं
जीवे अ-माई, इत्थी-वेअं णपुंसग-वेअं च ण बन्धइ,
पुव-बद्धं च णं णिज्जरइ, ति ।" ॥५७॥ गुरु-द्रव्य-भोगे प्रथमम् प्रायश्चित्तम् ।
__गुरु-द्रव्य-परिभोगे प्रायश्चित्तमाऽऽह, :मुह-पत्ति आ-ऽऽसणा-ऽऽईसु भिण्ण, जल-ऽण्णा-ऽऽईसु गुरु-लहुगा-ऽऽइ। जइ-दव्व-भोगि इय पुण, वत्था-ऽऽइसु देव-दव्वं व ॥५८॥
[श्राद्धजितकल्प - गाथा, ६८] "मह-पत्ति०" इति, व्याख्या+ गुरु-सत्केमुख-पोतिका-ऽऽसना-ऽऽदौ-भुक्ते, भिन्नम्-निर्विकृतिकम्। + गुरु-सत्केजले-भुक्ते-१
अने-भुक्ते-४ वस्त्रा-ऽऽदौ-(भुक्ते) (अधिकम्-१३) विक्रमा ऽर्का-ऽऽदिना पूजा-धियैव निश्रा-कृते कनका-5ऽदौ गुरु-द्रव्ये भुक्ते ६4
1. एका-ऽऽशनम् । 2. आयम्बिलम् । 3. उपवासः । 4 छट्ठः । * आलोयणया सु० । + च णे छा० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org