________________
११५ ६ - प्रायश्चितद्वारम् । गुरुसाक्षिकी आलोचना। [गाथा-५६ ३. काल-शुद्धिः। 1@पूर्णा-प्रभृति-तिथिः- काले' ।
"रिक्ता-षष्ठी-तिथौ नियमात् न आलोचना ।" इति, ४. भाव-शुद्धिः। शुभोपयोगा-ऽऽदि" इति
अत्र आदि-शब्दात् निमित्त-शास्त्र-गत-शुभ-भाव-परिग्रहः एवम् "तद्-विधिना गुरु-साक्षिकयैव शुद्धिःकार्या ।"
इति-परमा-ऽर्थः ॥५५|| विपक्षे- दोषमाऽऽह, :आलोयणं च दाउं सई वि अण्णे तहऽप्पणो दाउं । जे वि हु करंति सोहिं, ते वि स-सल्ला विणिद्दिठा ॥५६॥
"आलोय०" इति, व्याख्या। आलोचना परः • “सत्यऽपि आलोचना-ऽऽचार्य स्व-बुद्धया शुद्धौ कृतायामऽपि, पुरः कर्तव्या । स-शल्यता स्वस्मिन्नेव वर्तते," इत्यऽर्थः ।
एतेन “पर-सद्-भावे परस्यैव पुरः तां' यच्छन् शुद्धयति" इति सिद्धम् । यदाऽऽह, :"छत्तीस-गुण-संपन्ना-ऽऽगएण तेणं अवस्स कायव्वा । पर-सक्खिया विसोही सुटु ववहार-कुसलेण ॥१॥[ ] 1 परा-5-भावे तु आत्मनोऽपि आलोचनां यच्छन् शुद्धयति,
केवलम् "सिद्धान् सा-ऽक्षी कृत्य" इति ।
-
1. आर्द्रा शनिं च मुक्त्वा, वारा ग्राह्याः ।
उपलक्षणतः- आरं शनि च मुक्त्वा, वारा ग्राह्याः आ० । 2. “तीक्ष्णोन-मिश्राणि विहाय भानि" 1. ताम् आलोचनाम् 2. [षट्-त्रिंशद्-गुण-सम्पन्ना-ऽऽगतेन तेना-ऽवश्यं कर्तव्या ।
पर-साक्षिका वि-शोधिः सुष्टु व्यवहार कुशलेन ।।१।।] ।
@ पूर्णा-तिथि-प्रभूतिः डे० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org