________________
११४
६ - प्रायश्चितद्वारम् । द्रव्यादि-शुद्धिः । [गाथा-५४-५५
"गारवेण० ति०- रसा-ऽऽदि-गारव-प्रतिबद्धत्वेन __ तपोऽ-चिकीर्षुतया ।" इत्य-ऽर्थः ॥५३॥ अथ,
द्रव्या-ऽऽदि-शुद्धि-फलमाऽऽह, :दब्बा-ऽऽईसु' सुहेसु देया आलोयणा, जओ तेसु । *हुंति सुह-भाव-वुड्डी, पाएण सु-सहाओ सुह-हेचें ॥५४॥
[पञ्चाशक-१५-गाथा;१९] अथ, द्रव्या-ऽऽदि-शुद्धिम्
विवृण्वन्नाऽऽह, :दव्वे-खीर-दुमा-ऽऽई, जिण-भवणा-ऽऽई अ हुंति-खित्तम्मि, । पुण्ण-तिही-पभिई-काले, सुभोपयोगा'-ऽऽइ-भावे सु ॥५५॥
__ [पञ्चाशक-१५-गाथा;-२०] १. द्रव्य-शुद्धिः । “दबे०" इति, व्याख्या-सुगमा ।
नवरम्२. क्षेत्र-शुद्धिः । क्षीर-द्रुमः-न्यग्रोधा-ऽऽदिः,
आदि-शब्दात्-अ-शोक-चम्पक-सह-कारा-ऽऽदि-ग्रहः, जिन-भवना-ऽऽदिः आदि-शब्दात्-अन्यदऽपि शुभ-क्षेत्रम्, आह, :उच्छु-वणे सालि-वणे चेइय-हरे चेव होइ खित्तम्मि, । गंभीर सा-ऽणु-णाए, पयाहिणा-ऽऽवत्तए उदगे. ॥१॥
[पञ्चाशक-१५-२० टीका
1. द्रव्या-ऽऽदिषु शुभेषु- देयाऽऽलोचना, यतः, तेषु शुभ-भाव-वृद्धिः प्रायेण भवति ।
सुखाः-सुख-हेतवः । अथवा, प्रायेण- शुभ-भाव-हेतवः । [पञ्चाशक-१५-१९ वृत्तिः] ।।
होति मु० + ०ऽऽदी य डे० । x भावे उ डे० | % ० वत्तऊ डे० । * उदगे य छा० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org