________________
११३
*
६ - प्रायश्चितद्वारम् । सम्यग्-द्वारम् ।
↓ तथा-शब्दः-यथा-क्रमे । ★ आकुट्टिका- 'उपेत्य करणम्, 17 दर्पः- वल्गना - SS दिः, 1 प्रमादः - मद्या - Ssदिः,
स्मृति-भ्रंशा ऽऽदिर्वा,
X
एभ्यः ।
1 तथा
कल्पतो वा-अ- शिवा - SS दि- पुष्ट - SSलम्बनतो वा, * कल्पश्च यतना-ऽऽदि-विषयः ।
Jain Education International
इत्यत आह :- यतनया-यथा-शक्ति संयम - रक्षा-रूप *-धिया, 1 कार्ये - सङ्घा - SS दि-प्रयोजने,
तथा,
सम्भ्रम
1. समुत्कण्ठ्य, । [उत्साह-पूर्वा प्रवृत्तिः ] *
अनुमोदना- पूर्वा प्रवृत्तिः ।
“प्रदीपनका-ऽऽदौ अ-यतनया अन-ऽपेक्षित- 'संयम-रक्षया च यद् आ-सेवितम्, “तद्” इति गम्यम् । 1 यथा-स्थितम्
2. सारेतर - विभागतया
3.
सर्वमाऽऽलोचयेत् गुरुभ्यः निवेदयेत् वि-शुद्धि-कामः, न तु लज्जा - SS दिना किञ्चिद् गोपयति, निःशल्यत्वेन आराधकत्वात् ।
यतः,
'लज्जा - SSS - गारवेण बहु-स्सुअ-मएण वा वि दुधरियं । जो ण कहेइ गुरुणं, ण हु सो आराहगो भणिओ ॥१॥
[
[ गाथा - ५३
[ लज्जा - SS दि- गारवेण बहु- श्रुत-मदेन वाऽपि दुश्चरितम् । यो न कथयति गुरुभ्यः न खलु स आराधकः भणितः ॥] ।
रक्षा- रूपया मु० ।
आ. प्रतो नाऽस्ति + अनुमोदना - पूर्विका प्रवृत्तिः । आ० ।
For Private & Personal Use Only
www.jainelibrary.org