________________
११२
६ - प्रायश्चितद्वारम् । सम्यग्-द्वारम् ।
[ गाथा-५३ १ यद् येन क्रमेण आ-सेवितम् विकटयेत्-प्रकाशयेत्
आलोचकः । १२ पुनः, तद् आलोचना-ऽऽनु-लोम्यम्,
यद् पश्चात्-लघ्व-ऽपराधा-ऽन-ऽन्तरम्, गुरुका-ऽपराधान् विकटयेत्-आलोचयेत् । “कथम् ?" इत्याऽऽह, :
"पणगा०" इति । पञ्चक-दशक-प्रभृतिना क्रमेण प्रायश्चित्त-वृद्धिः यथा स्यात्, तथा विकटयेत् प्रकृतम् ।
"लघावऽतिचारे-पञ्चकं नाम प्रायश्चित्तम्, गुरुके तु-दशकम्,
गुरुतरे तु पञ्च-दशम्,” इत्येवमाऽऽदीनि । गीता--ऽ-गीता- अत्र, ऽर्थयोः क्रम-भेदः । गीता-ऽर्थः आलोचना-ऽनु-लोम्येनैव आलोचयति,
कारणं तु, गीता-ऽर्थ-गम्यम् । इतरस्तु आ-सेवना-ऽनु-लोम्येन, आलोचना-ऽनु-लोम्याऽनऽभिज्ञत्वात्, *तस्य च एवमेव अतिचाराणाम् सु-स्मरत्वम्, इति
॥५१॥५२॥ सम्यग-द्वारम्
विवृणोति, :तह, 'आउट्टिअ, दप्प-प्पमाय', कप्पा, तहाय जयणाए। "कजे, संभम-हेउं, जह-ट्ठिअं सवमा ऽऽलोए ॥५३॥
[पञ्चाशक-१५-गाथा; १८] "तह आउट्टिअ०" इति, व्याख्या
__ * तस्य च अत्र कारणमऽतिचाराणाम् डे० 1 + उट्ठीय डे० ।
x पमायओ कप्पओ व छा० ।% कज्जे वा जयणाए डे० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org