________________
१०९
६ - प्रायश्चितद्वारम् । आलोचना-गुरुद्वारम् ।
[ गाथा-५० अ-सइ विहि-चेइयम्मि, सद्ध-भंगा-ऽऽइ-कारणं णाऊं । वच्चंति तत्थ मुणिणो, णो मुणिणो जे अ-गीय-ऽत्था ॥ 'अत एव
"भो ! भो पियं-चए, जइऽवि- जिणा ऽऽलए, तहऽवि- सा-5 वजमिणं" इत्या-ऽऽदि महा-निशीथ पञ्चमा-ऽध्ययन-वचनात्,
शिला २.२८७ पत्रे पङ्क्ति ३] सु-विहिता-ऽग्रणी कुवलय-प्रभ-सूरिणा' चैत्योद्धार-विधानोपदेशः न दत्तः, "अ-विधि-रूप-मिथ्यात्व-वृद्धया-ऽऽपत्तेः, इति ।
8. [विधि-सिद्धा-ऽन्तोक्त-क्रमः । आ०] ।
“रात्रौ न नन्दिर्न बलि-प्रतिष्ठे, न मज्जनं, न भ्रमणं रथस्य । न स्त्री-प्रवेशो, न च लास्य लीला, साधु-प्रवेशो न तदऽत्र चैत्ये" ।।१।।
न च यत्र चैत्ये । आ०] "पान्थ-श्रमण-स्त्रीणां निवासो न भोजना-ऽऽदिर्न, तदऽत्र चैत्ये । [?]" इत्या-ऽऽदि, द्रव्यतः अ-विधि-रूपाणि यत्र न, तद् विधिचैत्यम् । यत्र- लौकिक-देव-गृहवत् न, तद्
विधि-चैत्यम् । [*लौकिक देवगृहवत् । मे०] । 9. [पार्श्व-स्थाऽऽदि-चैत्यवासि-परिगृहितत्वात्, अ-विधि-ग्रस्तत्वाच्च, मूलोत्तर-गुणा
ऽऽराधन-बाधकम् । आ०] । 10. ते तु अभिग्गहिय मिच्छदिट्ठीणो दव्व-लिंगिणो ।" त्ति महानिशीथे त्ति । 11. इति द्रव्य-भावतः- अ-विधि-चैत्यं दर्शितम् । [चैत्य-वासि-परिगृहित-चैत्यत्वात्, "ते तु
अभिग्गहिय-मिच्छ-द्दिट्ठीणो दव्व-लिंगिणो ।" ति" महा-निशीथे । डे० । विधि-सिद्धा-ऽन्तोक्त-क्रमः । “रात्री न नन्दि न०" इति-स्व-रूपः, तद्-विपरीतोऽ-विधि तेन युक्तम-ऽ-विधि-चैत्यम् । "ते तु अभिग्गहिय-मिच्छ-द्दिट्ठीणो दव्व-लिंगिणो ।" त्ति महा० डे० ] [ इति- द्रव्य-भावतः अ-विधि-चैत्यं दर्शितम् । आ०] ।
+ अत एव- “भो ! पियेवए० डे० । * लौकिक-देव-गृहे तु एवम्- अ-सम्मजसम्प्रवर्तते छा० आ० x निशीथ- वचनात् डे० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org