________________
१०८
६ - प्रायश्चितद्वारम् । आलोचना-गुरुद्वारम् ।
[ गाथा-५० “अहिगारिणो अ-सड्डो वावण्ण-कु-मग्ग-कु-मइ-रहिओ वा । तेणं कारइयव्वं जिण-भवणं, वंदणिजमिणं ॥१४॥ णिप्फाविऊणं एवं जिण-भुवणं, सुंदरं तहिं बिम्बम् । विहि-कारिअं च विहिआ सु- पइट्ठा साहुणो मण्णा ॥१५॥ व्यवहार-भाष्येऽपि"आगम-विहिणा कारिय सु-गुरुवएसे सु-सावगेहिं च । णाय-ऽजिय-वित्तेणं, तं आय यणं जिणा बिंति ॥१९॥ सण्णाण-चरण-दंसण-पमुक्क-साहूहिं जा परिगहिया। ताओ जिण-पडिमाओ अणा-ऽऽययणं हुंति जुत्तीए ॥२०॥ जिण-बिम्बमऽणा-ऽऽययणं कु-साहु-पर-तंततया समुद्दिढे । दिटुं-ऽतो जिण-पडिमा बोडिय-लिंगा-ऽऽइयाण इह ॥२१॥
अणा-ऽऽययणं पुण णाण-दंसण-चरण-गुण-घायणं ठाणं । मुक्ख-ऽत्थि-सु-धम्मि-जण-वजणिजं वि-सुद्ध-भावेण ॥२२॥ 'पुष्टा-ऽऽलम्बने “तु- तदऽपि वन्दनीयमेव ।
यदुक्तम्- बृहद्भाष्ये
2. मन्त्र-न्यास-रूपा । 3. मान्या । 4. सम्यक्त्वा-ऽऽदि-पोषकम् । [सम्यक्त्व-पोषकम् डे०] । 5. मिथ्यात्व-पोषकम् । डे० । 6. अ-विध्य-ऽनुमोदनया मिथ्यात्व-हेतुः । 7. [श्रद्धा-भङ्गा-ऽऽदि-कारणे । आ०] । * तु-श्रद्धा-भङ्गा-ऽऽदि-कारण-वशात् तदऽपि वन्दनीयमेव ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org