________________
१०७
६ - प्रायश्चितद्वारम् । आलोचना-गुरुद्वारम् ।
[गाथा-५०
पश्चात्कृतस्य च इत्वर-सामायिका-ऽऽरोपणम्,
लिङ्ग-प्रदानं च कृत्वा, यथा-विधि आलोच्यम् । पार्श्व-स्था-ऽऽदीनामऽप्यऽ-भावे यत्र राज-*गृहा-ऽऽदि-सत्क-गुण-शीला-ऽऽदौ स्थाने अर्हद्-गण-धरा-ऽऽद्यैः 'बहुशो दत्तं प्रायश्चित्तम् यया देवतया दृष्टम्, तत्र तस्याः सम्यग्-दृष्टेः अष्टमा-ऽऽद्याऽऽराधनेन प्रत्यक्षायाः पुरः आलोच्यम् ।। जातु, सा च्युता, अन्या उत्पन्ना,
तदा महा-विदेहा-ऽऽदौ- अर्हन्तं पृष्ट्वा, प्रायश्चित्तं दत्ते । + तद-ऽ-योगे अर्हत्-प्रतिमानाम् पुर आलोच्यम्, __ स्वयम् प्रायश्चित्तं प्रतिपद्यते । 1 तासामऽ-योगे पूर्वोत्तरा-ऽभिमुखः,
अर्हत्- सिद्ध-समऽक्ष-मऽपि- आलोचयेत् । व्यवहारेऽपि एतद-ऽर्थ-संवादी पाठः स्पष्ट एव । तद् यथा :- “जत्थेव सम्म-भाविआई चेइयाइं पासेजा, कप्पइ से तस्संऽतिए आलोइत्तए, जाव- पडिवज्जित्तए वा ।"
इति । विधि-अ-विधि यत्र सम्यग-भावितानि सम्यग्-दृष्टिभिर्भावितानि चैत्य-वन्दना-5 यथा-55*गमा-ऽऽज्ञं कारितानि प्रतिष्ठितानि च विधिवन्दना-ऽऽदि
चैत्यानि पश्येत्, विचारः ।
तेषां पुरः आलोच्यम्, न तु सर्व-पार्श्व-स्था-ऽऽदिनिश्रितानां अ-विधि-चैत्यानाम्, आज्ञा-ऽति-क्रमा-ऽऽदि-दोषसम्भवात्, अना-ऽऽयतनत्वाच्च । यदुक्तम्
हरिभद्र-सूरि-कृत-सम्यक्त्व-कुलके* राज-गृहे । +०शः प्रायश्चित्त-प्रदानम् । % नाऽस्तीदम्-डे०प्रतौ । # यथा-ऽऽगमम् मे० | x एतद् गाथा-द्वयं-डे०-प्रतौ नाऽस्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org