________________
१०५
६ - प्रायश्चितद्वारम् । आलोचना-गुरुद्वारम् ।
[ गाथा-५० अ-मायित्वा-ऽऽदीनाम् अन्येषामऽपि गुणानां ग्रहः । तत्र अधि-गत-निशीथा-ऽऽदि-श्रुत-धारित्वम् गीता-ऽर्थत्वम्,
“पर-चेतसाम् इङ्गिता-ऽऽदिभिर्निश्चायकत्वम्" इति । + एवमा-ऽऽदि-गुणैः प्रायश्चित-दाना-ऽो गुरुभणितो जिनैः । एषु आचारवत्त्वा-ऽऽदि-गुणाः,
आलोचना-गुरोरुपलक्षणम्, तेन "शुद्धि-दायकत्वे सति, गीता-ऽर्थत्वं च
तल-लक्षणं सम्पन्नम्" । तेन, “पार्श्व-स्था-ऽऽदयोऽपि
*तद्-गुरुत्वेन लक्ष्याः स्युः ।" अतः प्रायः “उत्तर-गुण-कलाप-शून्यो हि
न शुद्धि-करण-क्षमः" । इत्य-ऽर्थः । + एवं सति,
"जघन्यतः एवमाऽऽदि-गुणः, उत्कर्षतः षट्-त्रिंशदा-ऽऽदि-गुणो, गुरुर्बोध्यः" इति तत्वम् ॥४९॥ अथ, आलोचना-ऽऽचार्यम्
उत्सर्गा-ऽपवादाभ्यामाऽऽह, :आयरिया-ऽऽई स-गच्छे, संभोइअ, इअर, गीय-पासत्थे, । सा-'रूवी, पच्छा-कड, देवय, पडिमा, अरिह, सिद्धो ॥५०॥
* +
तद-5-गुरुत्वेन । मु० सा- रूवा। छा० मु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org