________________
६ - प्रायश्चितद्वारम् । आलोचनया दोषशुद्धिः ।
[गाथा-४५ ॥६ - प्रायश्चित्तद्वाम् ॥ अथ, आलोचनया
दोष-शुद्धिमाऽऽह, :पक्खिय-चाउम्मासिय,* आलोयण णियमओ य दायव्वा । 'गहणं अभिग्गहाण य, पुव्व-'गाहिए णिवेएउं ॥४५॥
पञ्चाशक- १५, गाथा, १०] "पक्खिय०" त्ति, व्याख्याचशब्दात् वार्षिक्या" -ऽऽदिका-ऽऽलोचना कार्या । आवश्यक-निर्युक्त्य-ऽनुसारेणपक्षा-*ऽऽद्य-ऽन्ते पाप-भीरुणा गुरोः पुरतः सामान्यतोऽपि नियमाद्
आलोचना दातव्यैव । ततः परं प्रायः
प्रतिक्रमणं कार्यम् । तथा सति, प्रायश्चित्त-विधिना शोध्यमानो भव्यः __ आदर्श इवोज्ज्वलः स्याद्, अन्यथा, अति-काल-व्यवधानेन रोगा-ऽऽदि-चतुष्क वद्
वर्धमानाः सूक्ष्मा अपि गुण-घाति -दोषाः अ-प्रतिकार्या स्यः, 1. [तथा ग्रहणं च उपादानं विधेयम् अभिग्रहाणाम् नियमानाम् च-समुच्चया-ऽर्थो योजितश्च
पूर्व-गृहीतान् प्राग् उपात्तान् निवेद्य गुरोराख्याय (पञ्चाशक-१५, गाथा० १०-वृत्तिः] 2. “रोग-व्रण-व्याज-धन-शत्रु-पाप" इति उत्तिष्ठमाना इमे नोपेक्ष्याः । 3. “रोग-व्याज-ऋण-शत्रु० । डे०
"रोग-व्रण-व्याज-धन-शत्रु-अग्नि-पाप" इति उत्तिष्ठ० आ० । * से० । + ग० । % वार्षिकी । x ऽपि । # पक्षा-5ऽदौ। @ डे० प्रतौ नाऽस्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org