________________
१८
५ - दोषद्वारम् । धर्मनिन्दया दोषपरम्परा ।
[गाथा-४२ + “तथा सति,
का हानिः ?"
इत्याऽऽह, :*"धम्म-खिंसं कुणंताणं, अप्पणो वा परस्स वा । अ-बोही परमा होइ" 'इइ सुत्ते वि भासि ॥४२॥
[श्राद्ध-दिन-कृत्ये-गाथा, १६३] "धम्मं खिसं०" त्ति, व्याख्याएवम्%अना-ऽऽभोगा-ऽऽदिनाधार्मिकीम् निन्दाम् कुर्वन्तः कारयन्तः, भवा-ऽन्तरे यथा-सम्भवम् (परमा) अ-बोधिः भवति ।" 4 “उपलक्षणतः :- धर्म-निन्दा-हेतुत्वेन *प्रायः- सा-ऽनुबन्धदौर्भाग्य- दौःस्थ्य- व्याधि- दुर्गत्या-ऽऽदि-दोषाः सम्भवेयुः ।"
इति-सुत्ते (वि)-छेदे-भाष्या-ऽऽदौ श्रुते (ऽपि)-भाषितम् ॥४२॥ सु-श्राद्धा-ऽऽदि अथ, सु-जनेन त्याज्याः प्रसङ्गतः, संसर्गः ।
अनुक्त- दुः-संसर्गमऽपि दर्शयति, :
1. ["धर्म-मूलाया एव व्यवहार-शुद्धेः अर्थ-शुद्धिः एवम्प्रकाराया एव अर्थ-शुद्धेः ।
आहार-शुद्धिः । एवम्प्रकाराया एव आहार-शुद्धेः देहशुद्धिः । एवम्प्रकाराया एव देह-शुद्धेः सद्-धर्म योगः । सद्-धर्म योगेन परम्परया मोक्षा-ऽऽनुकूल्यम् । अन्यथा धर्म-खिंसा, धर्म-निन्दा, यया सुसंस्कृति-मार्गा-नुसारिता प्रजा विनाशमूला परमा अबोधिः । इति छेदभाष्याऽऽदि पवित्र शास्त्रध्वनिः]
धम्मं खिसं, टीकायाम् । + इह० । मुद्रिता-ऽऽदिषु । % लोभ-अना-ऽऽभोगा-ऽऽदिना प्रत्येकम् दोषवद्-धार्मिकं [कृत्य]- बालानाम्- धर्म-निन्दा-हेतुः
डे० । + प्रायः- पूवोक्त-दोषा अपि सम्भवेयुः" इति-भावः डे० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org