________________
८७
५ - दोषद्वारम् । देवद्रव्यभक्षणे दोषः ।
[ गाथा-३७ तथा सति, यथा-प्रतिपन्न-व्रत-लोप आपद्यते । यदुक्तम्- सह-कुलके, :"आणा-भंगं दटुं मज्झ-त्या ठिति जे तुसिणिआए। अ-विहि-अणुमोअणाए तेसि पि अ होइ वय-लोवो ॥१॥"
आत्म-विराधना
६. आत्म-विराधना तु
प्रत्य-ऽनीक देवता-ऽऽदि-छलन-लक्षणा, प्रतीता ।
यतः,
शासन
अर्हदा-ऽऽज्ञा-परिहारेण *प्रमादा - ऽ-शौच- वस्तु-स्व-भावतः अ-पूत-दुष्ट-जने शाकिनीदृष्टिवत् तेषां शक्ति अ-प्रति-हता' भवति । यदुक्तम्
व्यवहार-भाष्य-दशमोद्देशके, :%"राया इव तित्थ-यरो" इत्या-ऽऽदि-गाथा-वृत्तौ, :"ये साधवः प्रजा-स्थानीयाः, राज-स्थानीयस्य तीर्थ-कृतः
आज्ञाम् न अनुपालयन्ति, ते प्राऽन्त-देवतयाऽपि छल्यन्ते ७. जैन-शासन
अपराधिन इव दण्ड्यन्ते' इति ॥६॥ ___ विराधना। ७. प्रवचन-विराधना च2. जिना-5-दत्त-ग्रहणेन । 3. [आज्ञा-भङ्गं दष्ट्वा, ये च मध्यस्थास्तुष्णिकया तिष्ठन्ति, तेषामऽपि अ-विध्य-ऽनुमोदनया
भवति च व्रत-लोपः ॥] । [प्रमादतः-अ-शौचतः वस्तु-स्व-भावतः । अ-पूत-जने, दुष्ट-जने । तेषाम्प्रत्य-ऽनीकदेवतानाम् । अ-प्रतिहता-निर-ऽङ्कुशा । ] प्रमादा-ऽ-शुचि-दोष-वस्तु-स्व-भावतः डे० । प्रति-हताऽपि भवति डे० । "राया इव तित्थ-गरो ।" इति-गाथा-चूर्णी, :- हु धोसणं सुत्तं, मिच्छा अऽ-सज्झाओ, रयण-धणा इव नाणा-55इ ।।।।। अत्र राजा इव तीर्थ-कृत्, जन-पदा इव साधवः, घोषणमिव जिना-ऽऽज्ञा, रत्न-धनानीव ज्ञाना-ऽऽदीनि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org