________________
[ गाथा-३३
यत्
८४ ५ - दोषद्वारम् । निन्यता - चैत्या - ऽऽदि शत्रुता च । कश्चित् चौरः
'अथवा, सोपधिकं मुनिमऽ पि विक्रीणीयात्,
यः स्वाऽर्थाय,@ श्रमणम् सोपधिकम् "विक्रीणीते, तल्लब्ध-द्रव्य- ततः प्रासुकं वस्त्रा-ऽऽदिकम् संयता-ऽऽदिभ्यो दद्यात् ॥३१॥ स्याऽऽहारा-5ऽदि ग्रहणविचारः ।
एता-दृशेन तद्-द्रव्यस्याऽऽ हारा-5ऽदिकं
द्रव्येण वस्त्राऽऽदिकं च श्रमणानां कल्पते ?
आत्मा-ऽर्थं कृतम्, न वा ? |
तत्, श्रमणानाम् किम् न ग्रहीतुम् कल्पते ? । न कल्पते । + सूरिराऽऽह :
यत् चैत्य-द्रव्येण, यच सु-विहितानां मूल्येन, आत्मा-ऽर्थम्
कृतम्, तत् वितीर्यमाणम् न कल्पते ॥३२॥ कथं न कल्पते ?। “तत्र किं कारणम् ?" इति चेत्, उच्यते, :
तेण-पडिच्छा लोए वि गरहिआ, उत्तरे किमंऽग ! पुणो ?। चेइय-जइ-पडिणीए जो गिलइ, सो वि हु तहेव ॥३३॥
[श्राद्ध-दिन-कृत्ये गाथा, १३१] "तेण" त्ति, १. लोके लोकोत्तर- चोरा-ऽऽनीतस्य प्रतिच्छा-प्रतिपत्तिः मार्गे च
लोकेऽपि गर्हिता, निन्द्यता।
*किं पुनः उत्तरे-लोकोत्तरे मार्गे ? “सु-तरां गर्हिता एव" २ चैत्या-ऽदि-प्रत्य- ततः, चैत्य-यति-प्रत्यनीकस्य-हस्तात् यः गृह्णाति, सोऽपि ऽनीकता। तथैव चैत्य-यति-प्रत्यनीक एव । यदुक्तम्- सङ्घ-कुलके, :
+ @
यो वा० डे०। अत्र स्वार्थाय इत्येतस्य स्थाने [संयतार्थाय] इति पाठःआवश्यकः श्राद्धदिनकृत्य-गाथा१२९ वृत्ति मध्ये 'संयतार्थाय' इति पाठोऽस्ति । विक्रीणीते । विक्रीय च-तत् प्रासुकं ० । डे० । किमऽङ्ग ! पुनः- उत्तरे ? डे. ।
x
x
*
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org