________________
८३
[गाथा-३१-३२
-
दिग-म्बर-जैनसम्प्रदाय-शास्त्रकाराणामऽपि मतं तथैव ।
५ - दोषद्वारम् । चोरितद्रव्यनिष्पन्नं न कल्पते । + तथा, दिक्-पट-ग्रन्थेऽपि
"वरं हाला-हला-ऽऽदीनां भक्षणं क्षण-दुःख-दम्, । निर्माल्य-भक्षणं चैव दुःख-दं जन्म-जन्मनि ॥१॥ वरं दावा-ऽनले पातः, क्षुधया वा मृतिर्वरम्, । मूर्ध्नि वा पतितं वज्र, न तु देव-स्व-भक्षणम् ॥२॥ ज्ञात्वेति जिन-निर्ग्रन्थ-शास्त्रा-ऽऽदीना धनं न हि । गृहीतव्यं महा-पाप-कारणं दुर्गतिप्रदम् ॥३॥
ऐहिक-पार- एवम् “ऐहिक-पार-भविक-दोषाः प्रदर्शिताः" भविक-दोषोप
इति भावः॥२९-३०॥ संहारः । चोरित-द्रव्येण अथ, “चोरित-देवा-ऽऽदि-द्रव्येण कृता-ऽऽहारस्य
स्वा-ऽर्थम् निष्पादितोऽप्याऽऽहारः साधूनां ग्रहणे विचारः ।
साधूनामऽ-कल्प्यः ।" तत्-प्रयोजकता-वैशद्या-ऽर्थम् प्रायः इह-भविक-दोषान्
व्यवहार-भाष्य-गाथा-त्रयेण- आह, :चेइय-दव्वं विभन्न, करिज कोई अ नरो सय-द्वाए। समणं वा सोवहिअं विक्विज संजय-ऽट्ठाए ॥३१॥ एआ-रिसम्मि दबे समणाणं किं ण कप्पए घेत्तुं ? चेइय-दव्वेण कयं मुल्लेण व जं सु-विहिआणं ॥३२॥
[श्राद्ध-दिन-कृत्ये गा० १२९-१३०] चोरित-द्रव्यात्- "चेइय०" त्ति, “एआ-रि०"त्ति भागेन कृता
चैत्य-द्रव्यम्= चोर-समुदायेन अपहत्य, ऽऽहारस्य साधूनां दाने विचारः ।
तन्मध्ये कोऽपि नरः आत्मीय-भागा-5ऽगत-धनेन सय-ट्टाए आत्मनोऽर्थाय मोदका-ऽऽदिकम् "कुर्यात्, ततः, तद्-अशना-ऽऽदिकम्- संयतानां दद्यात्,
कृत्वा च संयतानां दद्यात्, डे० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org