________________
७९
५ - दोषद्वारम् । दुर्विपाक - क्लिष्टफलानि। . [ गाथा-२९-३०
सर्वा-ऽ*पमाना-ऽऽदि-ग्रहणम् । घातनम्-असि-कुन्ता-ऽऽदिभिश्छेदनम्, वाहनम्-लवणा-ऽऽयः-प्रभृति-भार-कर्षणम्, चूर्णनम्'-मुद्गरा-ऽऽदिना कुट्टनम्, च-कारात् दुर्गति- पार-वश्य- पर-तन्त्र-वृत्ति
माता-पित्रा-ऽऽदि-कुटुम्ब- सन्तानोच्छेदा-ऽऽदि-ग्रहणम् । - एतानि प्रति-भवम् दुष्कर्म-फलानि
अ-सकृद् भुञ्जमानः सः चैत्य-द्रव्या-ऽऽद्या-ऽऽशातकः विषीदति-विषादा-ऽऽदिना व्याकुलो भवति । । " उक्त-दोषोदयोद्वलित-पाप-'विपाकोपजीव्य-5
दुर्ध्यान-परिणत एव सदा अवतिष्ठते," इत्य-ऽर्थः । अतः, “दुर-ऽनुभाग-वैचित्र्यात्
___दुर्विपाका-ऽनुबन्धता स्फुटीकृता' इति-भावः । दुर्विपाक
तत्र च सङ्ख्यात-भविक-सा-ऽनुबन्धता परम्परा ।
वक्ष्यमाण-सङ्काशा-ऽऽदिवद्, बोध्या, सङ्ख्याता
अ-सङ्ख्यात-भविका च रुद्र-दत्तवदऽवसेया । 5-सङ्ख्यात- तथा हि, :भवा-ऽनु
" भरत-क्षेत्रे सूर्य पुर-नगरे अन्धक-वृष्णि-राजा राज्यं चकार ।
“ अन्यदा, उद्याने सु-प्रतिष्ठ केवली समवसरत् । 1. [मूले-विचूर्णनता-ऽर्थकं पदं ज्ञायते ।] । 2. [माता-पिता-ऽऽदि-कुटुम्बोच्छेदः, सन्तानोच्छेदः । । 3. [उक्त-दोषः-देव-द्रव्याऽऽदि-विनाशकता-दोषः । । 4. [उद्-वलित-पाप-दुध्यानम्-दोषोदय-सम्बद्ध-फला-ऽऽत्मकं पापम् ] । 5. उपजीव्य-दुध्यानम्-दुर्विपाक-परम्परयाऽनुप्राणितं दुध्यानम् । * . पमाना-ऽऽदि-दौर्भाग्य-ग्रहणम् । डे० । + दुर्विपाको० । डे० ।
बन्धता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org