________________
७८
५ - दोषद्वारम् । दुर्विपाक - क्लिष्टफलानि ।
[गाथा-२९-३०
+ एवम् श्रुत-द्वारा एतान् आशातयताम् उत्सूत्र-भाष्या -ऽऽदीनामऽपि, प्रायः अन-ऽन्त-संसारित्वं बोध्यम् यदुक्तम् महानिशीथे :"जे णं तित्थगरा-ऽऽईणं महई-आसायणं कुजा, से णं अज्झवसायं पडुच्च, जाव- अणं-5 त-संसारियत्तणं, ति" ॥२८॥ अथ,
उक्त-दोषस्य वैशद्या-ऽर्थम्
कतिचिद् दुर्विपाकान् दर्शयति, :दारिद्द-कुलोप्पत्तिं, दरिद्द-भा च, कुट्ठ-रोगा-ऽऽइं। बहु-जण-धिक्कारं, तह अ-वण्ण-वायं च, दो-हग्गं ॥२९॥ तण्हा-छुहा-ऽभिभूई, घायण-वाहण-विचुण्णणत्ती य । एआई अ-सुह-फलाइं विसीअइ भुंजमाणो सो ॥३०॥ [जुम्मं ]
[श्राद्ध-दिन-कृत्ये-११८-११९] "दारिद्द०" त्ति, “तह" त्ति, व्याख्याभिक्षुक-द्वि-जा-ऽऽदि-कुलोत्पत्तिः, तत्राऽपि स्वस्मिन् विभव-राहित्यम्
चात् वाञ्छित-रोध4. [उत्सूत्रतया यद्-भाष्यम्-वाच्यम्-वचनम्, तदा-ऽऽदीनां दोषाणाम् ।] 5. [इयं गाथा आगम-स्था प्रतिभाति । अत्र सूत्रकृतां भगवताम्-प्रवचन-श्रुत-पदयो
भिन्ना-ऽर्थकत्व आशयः प्रतिभासते । तेन प्रवचनम्-जैन-शासनम्, श्रुतं च-जैन-शास्त्रम्, इति । डे० प्रतौ-एका-ऽर्थत्वेन व्याख्यानं दृश्यते । तथा-ऽपि-बहु-श्रुताः प्रमाणमऽत्र ।।
*
x
एतेन- “उत्सूत्र-भाषिणाम्- नियमा-ऽन-ऽन्त-संसारित्वम् ।" इति, निरस्तम् । यदुक्तम्- महा-निशीथे, २. अध्ययने :- “अणं-ऽत-संसारियत्तणं विप्पहिज्जित्थ मे सम्म सव्वहा मेहुणं पि, इति" डे० । संसारियत्तणं डे० ।
+
+
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org