________________
७७
५ - दोषद्वारम् । पापकर्मणां - परम्परा ।
[ गाथा-२८ तित्थ-यर-पवयण-सुअं आयरिण-गण-हरं मह-ऽड्डिअं। आसायंतो बहुसो अणं-ऽत-संसारिओ होइ ॥२८॥
उत्कृष्टा-55शातनयोत्कृष्टकाला-ऽवधिक फलम् ।
पाप-कर्मण उत्कृष्टा सा-ऽनुबन्धता।
"तित्थ-यर०" त्ति, व्याख्या, :कण्ठ्या , नवरम्. - + तीर्थङ्करः- अर्हदा-ऽऽदिः ___"एवम्- आचार्या-ऽऽदावऽपि भाव्यम् । + "देवा-ऽऽदि-द्रव्य-विनाशा-ऽऽदि-द्वारा'
एतान् अ-सकृत् निःशूकतया आशातयन्, उत्कर्षतः अन-ऽन्त-सांसारिकः भवति ।" इत्य-ऽर्थः । 4 श्रृङ्खला-न्यायेन, भित्ति-स्तर-न्यायेन वा, उत्कर्षतः
अध्यवसाय तार-तम्यात्, उक्ता-ऽऽशातना-प्रत्यया अन-ऽन्त-भवा-ऽनुगता पाप-कर्मणः सा-ऽनबन्धता' बोध्या । तेन, “सम्यक्त्व-सत् -पुण्या-ऽऽदीनाम्
अन-ऽन्त-कालं यावत् विघातः स्यात्, पुण्य-विपाकस्य च अ-सङ्ख्य-कालं यावत् । जघन्य-पदे च प्रायः उभयत्र
सङ्ख्यात-भवान् यावत् ।" इति स्थितिः ।
प्रायः-पद-स्पष्टता।
1. उत्तरोत्तर-वृद्धिः । 2. पुण्या-ऽनुबन्धि०। 3. (सम्यक्त्वा-ऽऽदीनाम्, पुण्य-विपाकस्य च)
तीर्थङ्करः-अर्हन्, तत-प्रतिमा वा', % एवम् श्रुता-ऽऽदावऽपि भाव्यम् । डे० + दिना डे० ।
x नुमेय० । डे० । 1. ("च" इति सम्भवति ।)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org