________________
२. जैन-शासनोन्नतोहासः । ३. गुण-शुद्धी रोधः । ४. मोक्ष-मार्गव्याघातः । ५. मोक्षप्राप्तेर-5-भावः ।
५ - दोषद्वारम् । दोष - परम्परा ।
[ गाथा-२७ ततः, तद्-हेतुक- प्रमोद- प्रभावना- प्रवचन वृद्धर-ऽ-भावः, ततः, वर्धमान-गुण-शुद्धरोधः, ततः, मोक्ष-मार्ग-व्याघातः, ततः, मोक्ष-व्याधातः, कारणा-5-भावे कार्या-ऽनुदयात् । यदुक्तम्- वसु-देव-हिण्डौ ? (प्रथम) खण्डे, :"जेण- चेइय-दव्वं विणासिअं, तेण जिण-बिम्ब- पूआ दसणा-ऽऽणंदित-हिययाणं भव-सिद्धियाणं सम्म-दंसणसुअ- ओहि- मण-पज्जव- केवल-णाण- णिवाण-लंभा पडिसिद्धा । जा य तप्पभवा सुर-माणुस-इट्टी, जा य महिमा-ऽऽगयस्स साहु-जणाओ धम्मोवएसो वि, तित्थ-ऽणुसजणा य, सा वि पडिसिद्धा । तओ दीह-काल-ठिईयं दंसण-मोहणिज्नं कप णिबंधइ, अ-साय-वेयणिजं च" इति ।* एवम् ऋषि-घाता-ऽऽदावऽपि भाव्यम् ॥२७॥ "ननु एवं सति अ-भव्यस्येव भव्यस्याऽपि
पुनर्बोधि-लाभो न भवति ?" इत्या-ऽऽशङ्कय, प्रसङ्गतः तद-ऽ-प्राप्तौ कर्तृ-द्वारेण- काला-ऽवधिमाऽऽह, :
सम्यग-दर्शनगुण-नाशस्य प्रबल-कारणाऽन्तराणि । पुनर्बोधि-लाभ स्योत्कृष्ट-कालाऽवधिः ।
2. [मूल-गाथायं “पवयणस्स उड्डाहं" इत्य-ऽत्र प्रवचनम्-जैन शासनम्, तस्य उड्डाहः
अपभ्राजना,- “निन्दा" इत्यऽ-र्थः वसु० हीण्डि-पाठे “तित्थस्सऽणुसज्जणा" इति तीर्थम्-जैन-शासनम्, प्रवचनम्, धर्मः, इत्येका-ऽर्था अपि] । ["कथञ्चित् पाठ-भेदः किङ्कारणिकः ?" इति न ज्ञायते |
"तेण य जे सुरिंददत्तणिसिटुं चेइय-ऽट्ठाए दव्वं, तं विणासि । तेणं जे जिण-बिम्बपूआ- दंसणा-ऽऽणंदित-हिययाणं भव-सिद्धियाणं सम्म-दंसण- सुय- ओहि- मण-पञ्जवकेवल-नाण निव्वाण-लंभा, ते पडिसिद्धा । जा य तप्प-भवा सुर-माणुस-रिद्धी, जा य महिमा-समा- 5ऽगयस्स जणस्स साहु-जणाओ धम्मोवएसो तित्था-ऽणुसज्जणा य, सा य पडिसिद्धा । ततो तेण दीह-काल-ठितीयं दसण-मोहणिज्नं कम्मं णिबद्धं, अ-साय-वेयणिज्ज़ च ।"
[मुद्रित-पु० पृ० ११३]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org