________________
10.
५ - दोषद्वारम् । सम्यकत्वगुणनाशः ।
[ गाथा-२७ उम्मग्ग-देसणा-मग्ग-णासणा-देव-दब्ब-हरणेहिं । दसण-मोहं 'जिण-मुणि-चेइय-संघा-ऽऽइ-पडिणीओ ॥५६॥
[श्री देवेन्द्र-सूरि-विरचित-कर्म-विपाक-कर्म-ग्रन्थे] निशीथ-चूर्णौ ११ (एका-दश) उद्देशेऽपि, :"तत्थ दंसण-मोहं अरिहंत-पडिणीययाए । एवम् सिद्धचेइय- तवस्सि- सुअ- धम्म- संघस्स य पडिणीयत्तं करतो दसण-मोहं बंधइ ।" त्ति । ॥२६॥ "एवं सति तस्य का हानिः ?" इत्या-ऽऽशङ्क्य,
उक्ता-ऽनुक्त-पाप-प्रौढिमाऽऽह, :चेइय-दव्व-विणासे, इसि-घाए, पवयणस्स उड्डाहे । संजई-चउत्थ-भंगे, मूल-ऽग्गी बोहि-लाभस्स ॥२७॥
[ सम्बोधप्रकरणे-गाथा, १०५] "चेइय०" त्ति, व्याख्या1 चैत्य-द्रव्यम्=हिरण्य-सुवर्ण-नाणका-ऽऽदिः,
तथाकाष्ठ- इष्टका- पाषाण- लेप्य- तद्-गत- पीठ- फलकचन्द्रोदय- भाजन- समुद्-गक- दीपा-55-दिकं उपकरणमऽपि
सर्वं चैत्य-द्रव्यमुच्यते । २ मिथ्यात्वेन
तद् विनाशे कृते सति, सम्यग-दर्शनगुण-नाशः।
बोधि-वृक्ष-मूलेऽग्निः दत्तः । ततः, दोष
"तथा सति, पुनर्नवाऽसौ न भवति," इत्य-ऽर्थः । परम्परा :
अत्र इदं हार्दम् :१. विवक्षित पूजा-ऽऽदि-लोपः । चैत्या-ऽऽदि-द्रव्य-विनाशे- 'विवक्षित-पूजा-ऽऽदि-लोपः, 7. [जिन-मुनि-चैत्य-सङ्घा-ऽऽमद-प्रत्य-ऽनीकः ।
[उन्मार्ग-देशना-मार्ग-नाशना-देव-द्रव्य-हरणैर्दर्शन-मोहं बध्नाति । । 1. ["चैत्य-द्रव्ये सति, जिन-मन्दिर-प्रतिमा-ऽऽदि-सम्भवः, तत्-सत्त्वे, विवक्षित-पूजा- 5ऽदि
सम्भवः । चैत्या-ऽऽदि-द्रव्य-विनाशे-विवक्षित-पूजा-ऽऽदि-लोपः ।"] ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org