________________
७१
7 2
7.
(भूंड) सूअर ।
8.
( गीरोली) ।
9.
(पाटला-घो) । 10. (उष्ट्रः) ।
४ - गुण-द्वारम् । सागरश्रेष्ठि दृष्टांतः ।
1
Jain Education International
[ गाथा- २३-२४
"2
9
'ततः, सहस्र- वारान् क्रमेण गर्ता - शूकर' - मेष - श्रृगाल मार्जारमूषक नकुल- गृह-कोलिक- गृह-गोधा - ' सर्प - वृषभकरभ - " गजा - SS दिषु,
10
""
तथा, कृमि - शङ्ख- शुक्ति- जलौकः कीट- वृश्चिक- पतङ्गाSsदिषु पृथ्वी - जल- अनिल - वनस्पतिषु च समुत्पद्य, तत्रैव व्युत्क्रमेण लक्ष-सङ्ख्यकान् भवान् बभ्राम ।
" ततः, क्षीण - बहु- कर्माऽसौ वसन्त-पुरे वसु-दत्त-वसुमत्योः पुत्रो जातः । गर्भस्थ एव प्रणष्टं सर्व द्रव्यम् । जन्म-दिने जनको विपन्नः । पञ्चमे वर्षे माता मृता । लौके: “निष्पुण्यकः” इति - दत्त - नामाऽसौ रङ्कवद् वृद्धिं प्राप ।
अन्यदा च स्नेहलेन मातुलेन स्व- गृहं निन्ये । तदा, रात्रौ तस्य गृहं चौरैर्मुषितम् । एवम् यस्य गृहे वसति, तत्र चौरा - ऽग्नि-प्रमुखाः उपद्रवाः स्युः ।
44
"
ततः, ताम्रलिप्ती - पुरीं गत्वा, विनयन्धर - महेभ्य-गृहे तस्थौ । ततः, निष्कासितोऽपि, समुद्रे धना - ऽऽवह सायन्त्रिकेण साकम् परद्वीपं प्राप ।
क्रमाद्, वलमानः प्रवहणे भग्ने, दैवाद् निष्पुण्यकः फलकेन कथञ्चित् समुद्र-तीरं प्राप्य तद्-ग्रामा-ऽधिमवलम्बति स्म ।
"
अन्यदा, धाट्या निष्पातितष्ठक्कुरः, निष्पुण्यकस्तु ठक्कर-सुतधिया पल्ल्यां नीतः । तद् - दिवस एव च अन्य-पल्ली-पतिना सा पल्ली विनाशिता । ततः, तैरऽपि "निर्भाग्यः" इति निष्कासितः ।
"
एवम् एकोन - सहस्रेषु अन्या - ऽन्य-स्थानेषु - तस्कर - जलअनिल-स्व-चक्र-पर-चक्र -ऽऽद्य ऽनेकोपद्रव-सम्भवात् निष्कासना - SSदि दुःखं वहन्,
""
For Private & Personal Use Only
www.jainelibrary.org