________________
५७
३ - विनाशद्वारम् । विनाशप्रकाराः ।
[गाथा-१५ यः उचितः शिष्ट-जना-ऽनिन्दितो लाभः,
स एव ग्राह्यः “इति-भावः"। इति प्रतिक्रमण-वृत्ति-तृतीय-व्रते-५ [पञ्चमा]
-ऽतिचारा-ऽधिकारे । एवं सति, “अधिक-ग्रहणे सद्-व्यवहार-भङ्ग आपद्येत ।"
इति तत्त्वम् ।।१४।। आयाणं जो भंजइ, पडिवण्ण-धणं ण देइ देवस्स । गरहंतं चोविक्खइ, सो वि हु परिभमइ संसारे ॥१५॥
[दर्शनशुद्धि-सम्यक्त्वप्रकरणे गाथा, ५५]
[सम्बोधप्रकरणे गाथा, ११०]
आयाणं० इति व्याख्या ५. आदानम् = तृष्णा-ग्रह-ग्रस्तत्त्वात्,
देवा-ऽऽदि'-सत्कं भाटकम् विनाशप्रकारः। यो भनक्ति ',
तथा, ६. यः पर्युषणा-ऽऽदिषु चैत्या-ऽऽदि-स्थाने देयतया
प्रति-ज्ञातम्-धनम् न दत्ते, तथा, ७. गर्हन्तम् ईर्ष्या-ऽऽदि-वशाद् दुर्वाक्येन दूषयन्तमऽ-विनीतम्
यो वा उपेक्षते,
"तथा सति,
कदा-चित् 1. [राजा-ऽमात्या-ऽऽदि-वितीर्ण क्षेत्र-हट्ट-ग्रामाऽऽदिः ।] 2. यो भनक्ति-लुम्पति । 3. प्रतिपत्र-धनम् प्रियमाण-पित्रा-ऽऽदिना स्वयं वा धर्म निमित्तमेतद् मान्यायितम्
इति कल्पित-द्रव्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org