________________
५०
नाम-स्थापनाऽवसरे गुरु-पूजाविधानम् ।
वर्षा-चातुमस्यि-ऽभिग्रहेषु गुरु-पूजा ।
२ - वृद्रिद्वारम् । गुरु-पूजा-सिद्धिः ।
[गाथा-१२ तथा, बालस्य नाम-स्थापना-ऽवसरे, गृहादाऽऽगत्य, स-बालः श्राद्धः
वसति-गतान् गुरून् प्रणम्य, नवभिः स्वर्ण-रूप्य-मुद्राभिगुरोर्नवा-ऽङ्ग-पूजां कृत्वा, - गृह्य-गुरु-देव-साक्षिकं दत्तं नाम निवेदयति । ततः उचित-मन्त्रेण वासमऽभिमन्त्र्य,
गुरुः ॐ-कारा-ऽऽदि-न्यास-पूर्वम्, बालस्य _स्व-साक्षिकां नाम-स्थापनामऽनुज्ञापयति । इति । तथा, "द्विः त्रिर्वा-अष्ट-भेदा-ऽऽदिका पूजा, संपूर्ण देव-वन्दनं चैत्येऽपि, सर्व-चैत्यानाम् अर्चनं वन्दनं वा, स्नात्र-महोत्सव-महा-पूजा-प्रभावना-ऽऽदि, गुरोवृहद्-वन्दनम्, अङ्ग-पूजा-प्रभावना-स्वस्तिक-रचना-ऽऽदि-पूर्वम् व्याख्यान-श्रवणम्" इत्या-5ऽदि-नियमाः वर्षा-चातुर्मास्याम् विशेषतो ग्राह्याः । इति ।" । एवम् प्रश्नोत्तर-समुच्चय-आचार-प्रदीप-आचार-दिनकरश्राद्ध-विध्या-ऽऽद्य-ऽनुसारेणश्री-जिनस्येव गुरोरऽपि अङ्गा-ऽग्र-पूजा सिद्धा । तद्-धनं च गौरवा-ऽर्ह-स्थाने
पूजा-सम्बन्धेन प्रयोक्तव्यम्, न तु जिना-ऽङ्ग-पूजायाम् । इति । तथा, धर्म-स्थाने प्रति-ज्ञातं च द्रव्यम् पृथगेव व्ययितव्यम्, न तु स्वयं-क्रियमाण-भोजना-ऽऽदि-रूप-व्यये क्षेप्यम्,
गुरु-पूजा-सिद्धिः ।
गुरु-पूजा-धनविनियोगव्यवस्था ।
धर्म-द्रव्यस्य व्यय-व्यवस्था ।
31
बहु-मान-भङ्ग-भयात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org