________________
ज्ञान-द्रव्यस्याऽ-कल्यता।
४७ २ - वृद्धिद्वारम् । ज्ञान - साधारण - द्रव्योपभोग - निषेधः। [गाथा-१२
" एकदा तेन पृष्टो ज्ञानी स्नेह-कारणं प्राह :- "एषा पूर्व-भवे तव माताऽभूत् । तयैकदा जिना-ऽग्रे पूजा-ऽर्थं दीपं विधाय, तेन दीपेन गृह-कार्याणि कृतानि, धूपा-ऽङ्गारेण चुल्ली सन्धुक्षिता, तेन कर्मणा उष्ट्री. जाता । अतः प्राग-भव-भवोऽयं स्नेहस्तवोचितः।" " ततः उचितं प्रायश्चित्तं कृत्वा, सा सद्-गतिं ययौ ।" इति । २ तथा, ज्ञान-द्रव्यमऽपि देव-द्रव्यवन्न कल्पत एव । अतः, ज्ञान-सत्कं कागद-पत्रा-ऽऽदि साध्या-ऽऽद्य-ऽर्पितम्, श्राद्वेन स्व-कार्ये न व्यापार्यम्, स्व-पुस्तिकायामऽपि न स्थाप्यम् ।
समऽधिक- 24निष्कयं विना । इति । साधारण-द्रव्यस्य 1३. श्राद्धानाम् साधारणमऽपि भोगोपभोगे
सङ्घ-दत्तमेव कल्पते व्यापारयितुम् । व्यवस्था ।
न तु अन्यथा । साधारण-द्रव्यस्य सङ्केनाऽपि सप्त-क्षेत्री-कार्ये एव व्यापार्यम् । भोगोपभोगे
न मार्गणा-ऽऽदिभ्यो देयम् । निषेधः ।
साम्प्रतिक-व्यवहारेण तु यद्गुरु-25 न्युञ्छना-ऽऽदि साधारणं कृतं स्यात्, तस्य श्रावक-श्राविकाणामऽर्पणे युक्तिरेव न दृश्यते । 26शाला-ऽऽदि-कार्ये तु
तद् व्यापार्यते श्राद्धैः । इति । 24 मूल्यम् । 25 (गुरुनी सन्मुख उभा रहीने 'तेमना उपरथी उतारी' भेट तरीके मुकेलु) । 26 [पौषध-शालाऽऽदि०] |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org