________________
४१
भोगोपभोगलक्षणे ।
उचिताऽनुचितस्थाने व्यापारणेन लाभा-ऽ-लाभौ ।
उचित - वर्त्तनस्व-रूपम् ।
भोगोपभोग
द्रव्याणामऽनु
चित-व्यापारणे
दोषाः ।
२ - वृद्धिद्वारम् । भोगोपभोगद्रव्य व्यवस्था ।
7 "दुविहं० " ति व्याख्या
Jain Education International
द्वि-विधं च देव-द्रव्यम्, “भवति" इति शेषः च-कारात्= गुरु-द्रव्या-ऽऽदिकमऽपि ग्राह्यम् ।
4 कुतः ? भोगोपभोगाभ्याम् ।
सकृद्-भोगा-ऽर्हं च वस्तु-भोगः, नैवेद्य- स्रगा -ऽऽदिकम् । पुनःपुनर्भोगाऽर्ह वस्तु उपभोगः भूषण गृहाSS दिकम् ।
4 तत्र =
द्वि-विधेऽपि द्रव्ये,
उचितेन वर्त्तितव्यम् = विधि-व्यापारेण वर्त्तितव्यम् । भोगोपभोग- द्रव्यम् स्व-स्वोचित-स्थाने चैत्या - SSदौ यथा-ऽर्हदा-ऽऽज्ञम् - प्रयोक्तव्यम्,
प्रमोदा-ऽतिशया-ऽऽदि-सम्भवात् ।
अन्यथा = अनुचित-स्थाने व्यापारणेन, “भक्ति-भङ्गः = आपद्येत" इत्य-ऽर्थः ।
अत्र
[ गाथा - १२
इदं तत्त्वम् :
1 देवा - ऽऽदि-भोग-द्रव्ये स्व-कार्ये व्यापारिते सति,
न्यूनी- भवनेन
स्फुटं खण्डित - द्रव्य - रूपा -ऽऽशातना प्रतीयते । “ तथा सति, तदुचितोपभोग- व्याघातेन तज्जन्य-विभूषा-भक्त्युल्लासा - ऽऽदि - भङ्गोऽपि सम्भाव्यते ।
उपभोग-द्रव्ये तु 'उक्त दोषा -ऽ-भावेऽपि,
आज्ञा-: T-Sतिक्रम- निःशूकता - अ - विनया - ऽऽदि-दोष -सम्भवेन उभय-भक्ति-भङ्गः स्फुटं समुज्जृम्भते ।
3 नाणकं तु उभय-हेतुत्वात् भोगोपभोग-रूपमुपचारतो बोध्यम्, “मिश्रितम्" इत्य ऽर्थः । 4 [स्व कार्ये व्यापारिते सति ] ।
5
[ न्यूनी - भवनाऽऽदि-दोषा -ऽ-भावेन ] ।
For Private & Personal Use Only
www.jainelibrary.org