________________
४०
२ - वृद्धिद्वारम् । भोगोपभोगद्रव्य-व्यवस्था । [ गाथा-१२ सम्यग्-वृद्धे इत्थं च, हैंत-भूतयोग्यता ।
"चरमा-ऽऽवर्ता-ऽऽदि-सामग्री-वशात् माध्य-स्थ्या-ऽऽदि-मूल-गुणाः प्रादुर्भवन्ति । ततः सम्यक् चिन्तोद्गच्छति ।
ततः पूर्वोक्ता वृद्धिरुदेति' इति परमा-ऽर्थः ॥११॥ देव-द्रव्या-55 'एवम्देर्भोगस्यौचित्याऽनौचित्ये । “देव-द्रव्या-ऽऽदि-वृद्धिं कुर्वता श्राद्धेन
'तत्-फल-रूपः देव-द्रव्या-ऽऽदेरुचितो भोगः कार्यः, अनुचितो भोगस्त्याज्यः"
इति दर्शयन्नाऽऽह :दुविहं च देव-दव्वं, भोगुवभोगेहिं तत्थ दु-विहंपि । उचिएण वट्टिअव्वं, अनहा-भत्ति-भंगो य ॥१२॥
5 [पूर्वोक्त-गाथा-सप्तकेन-सुखि-स्व-जना-ऽऽदि-गुण-सम्पन्न-गृह-स्थस्य, मार्गा-ऽनुसारिणः,
सम्यग-दृष्टेः, देश-विरतस्य, पुष्टा-ऽऽलम्बने साधोरऽपि, जिना-55ज्ञा-पूर्वकस्य देव-द्रव्या-5ऽदि-वर्धकस्य सतत तच्-चिन्तकस्य धना-5-गृद्धस्य महा-सत्त्वस्य च अधिकारित्वं स्पष्टीकृतम्, अत्र निगमितं च ] ।
1 [‘एवम्' इत्येतस्य ‘वृद्धिं कुर्वता' इत्यऽनेन सह सम्बन्धः ।।
2 ['तत्' पदेन वृद्धि या ] ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org