________________
જુઓ કાદમ્બરીના અંતરે ઉલ્લેખ –
“इति श्रीपादसाहश्रीअकब्बरजलालदीनसूर्यसहस्त्रनामाध्यापक" श्रीशत्रुजयतीर्थकर मोचनाऽद्यनेकसुकृतविधापक महोपाध्याय श्री" भानुचंद्रगणि तच्छिष्याऽष्टोत्तरशतावधानकप्रमुदितपादसाहश्री. " अकबरप्रदत्त पुस्यु ( स्फु ) हदमापराभिधानमझोपध्यायश्रीसिद्धि"न्द्रगणिविरचितायां कादम्बरीटीकायामुत्तरखण्ड टीका समाप्ता।" - તેમજ ભક્તામર ટીકાની એક પ્રતિ અમોએ જોઈ તેમાં मतमा “ अष्टोत्तर शताबधान " अवाम माव्युं छे. नुमा___ "इति पादशाहश्रीअक्कब्बरजल्लालुदीनसूर्यसहस्त्रनामाध्यापकश्री"शजयतीर्थकरमोचनगोवधनिवर्तनाद्यनेकसुकृतविनिर्मापकमहोपा. "ध्यायश्रीभानुचंद्रगणिशिष्य युम ( युग) पद्ऽटोत्तरशतावधान" साधन प्रमुदितपातशाह श्रीअक्कब्बरजलालुदीनपातशाहश्रीनूरदीन "जिहांगीरप्रदत्त शुष्फहमऽनादिरंजनो द्वितीयाभिधान महोपध्याय'श्रीसिद्धिचंद्रगणि विरचिताभक्तामरस्तोत्रवृत्तिः समाता ॥"
(४) सर १९ मा पाने "............................तेथी તેમને અકબર બાદશાહે ખુલ્ફહેમ (એટલે કે જેની બુદ્ધિ " मुडम से सारी छे से 'सुमति' नाम आयु तुं.''
(૪) આ શ્રીયુત મોહનલાલભાઈનું કહેવું યથાર્થ છે. પરંતુ ખુહમ” શબ્દ મૂલ ફારસી અરબી ભાષાનો હોવાથી તેની શુદ્ધ જોડણી તથા અર્થ નીચે મુજબ થાય છે.
मुश-(३।२२) सारी, उत्तम, महा. ५९म-(१२५) सभी शक्ति, मुछि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org