SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ (८) રૂપચંદકુંવરરાસ, ( कुमरीप्राह-करपीडनात्-पुनः ) भूआण पीयं सुहमाण मंडणं, थीजणाण सुख्खकरः तं दीठं पायतले, तेणाहं आगओचित्त. (प्रत्युत्तरे रुधिरं.) (यदाय-छ.) પછમ વિના મધુ માસે આવે, બીખર વિણ મુખ ભાવે; અંત્યક્ષર વિણ દૂર કરી છે, એ જિન ગુરૂવંદી વપુ કીજે. ૨૭ (प्रत्युत्तर पावन.) પઢમખર વિણ સુભટ સેહાવે, બીઅખર વિણ બીજ વવાવે. અંતક્ષર વિણ ધનુષે ચાલે, સો સે શ્રી જિનવર આલે.૨૮ (प्रत्युत्तर-शरण. ) (मनुष्टु५-७६.) शरीरं विगताकारं, मनुस्वार विवर्जितम्। यदिदं जायते रूपं, तत्ते भवतु सर्वदा. (मsian-छ.) काचित्कांता रमण वसतो प्रेषयंती करंडं, नीत्वा मासा नकलिकमलिषत् पातमस्योपरिष्टान्; गौरीनाथं झगित चकिता चांपकं चित्र भावं, पृच्छत्यायान् विमलधिषणो मल्लिनाथः कवींद्रः १ (व्यालदर्शने पुष्पकरंडे पवनो नायाति, चंपकदर्शने भ्रमरो नायाति, इश्वरदर्शने स्मरो नायाति-इत्याशयोज्ञेयः) (भाती-छ.) मणिमय मंडप मध्ये, क्रीडंति कापि कामिनीरम्या; अपराधे नवि नाहो, दयितं चरणे न ताडयामास. १ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004840
Book TitleAnand Kavya Mahodadhi Part 6
Original Sutra AuthorN/A
AuthorJivanchand S Zaveri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages588
LanguageGujarati
ClassificationBook_Gujarati & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy