________________
1107 -२ : Yीय प्रशस्त un sqास २५५२२ - 72 - २१
આથી સ્પષ્ટપણે સમજી શકાય તેમ છે કે શ્રી જિનેશ્વરદેવનું શાસન ગૃહવાસની એક પણ વસ્તુનું વિધાન કરતું નથી. એવી જ રીતે શ્રી વીતરાગ પરમાત્માનું શાસન શ્રાવક માટે દાનની વિધિ જણાવતાં પણ પોતાના આત્માનો સંસારથી ઉદ્ધાર કરવાનો જ ઇરાદો રાખવાનું ફરમાવે છે. પણ તે દાન કરવા માટે સંસારમાં રહેવાનું ફરમાવતું નથી. સુપાત્રદાનની શાસ્ત્રીય વિધિ :
સુપાત્રે દાન દેવાની વિધિનું વિધાન કરતાં એ જ મહર્ષિ ફરમાવે છે કે –
भोजनवेलायां साधूनिमन्त्र्य तैः सह गृहमायाति स्वयमागच्छतो वा मुनिन् दृष्ट्वा सम्मुखं गमनादिकं करोति, साधूनां हि प्रतिपत्तिपूर्वकं प्रतिलम्भनं न्याय्यं श्रावकाणां, सा चेत्थं योगशास्त्रे -
"अभ्युत्थानं तदालोके-ऽभियानं च तदागमे । शिरस्यजालिसंश्लेषः, स्वयमासनढोकनम् ।।१।। आसनाभिग्रहो भक्त्या, वन्दना पर्युपासनम् ।
तद्यानेऽनुगमश्चेति, प्रतिपत्तिरियं गुरोः ।।२।। दिनकृत्येऽपि -
"आसणेण निमंतेत्ता, तओ परिअणसंजुओ ।
वंदए मुणिणो ताहे, खंताईगुणसंजुए ।।३।।" एवं प्रतिपत्तिं विधाय सविनयं संविग्नासंविग्नभावितक्षेत्रं, सुभिक्षदुर्भिक्षादिकालं, सुलभदुर्लभादि देयं च द्रव्यं विचार्य आचार्योपाध्यायगीतार्थतपस्विबालवृद्धग्लानसहा सहादिपुरुषाद्यपेक्षया च स्पर्धा-महत्त्व-मत्सर-स्नेह-लज्जाभय-दाक्षिण्य-परानुवर्तना प्रत्युपकारेच्छा-माया-विलम्बाऽनादर-विप्रियोत्कि-पश्चात्ताप-दीनाननादिदोषवजमेकान्तात्मानुग्रह बुद्ध्या द्विचत्वारिंशद्भिक्षादोषाद्यदूषितं निःशेषनिजान-पानवस्त्रादे जनाधनुक्रमेण स्वयं दानं दत्ते, दापयति वा पार्श्व स्थित्वा भार्यादिपार्वाद्, यतो दिनकृत्ये
"देसं खित्तुं तु जाणित्ता, अवत्थं पुरिसं तहा ।
विज्जोव्व रोगिअस्सेव, तओ किरिअं पउंजए ।।१।। देशं मगधावन्त्यादि साधुविहारयोग्यायोग्यरूपं, क्षेत्रं संविग्नै विताभावितं वा, तु शब्दात् द्रव्यमिदं सुलभं दुर्लभं वा, अवस्था सुभिक्षदुर्मिक्षादिकां, पुरुषमाचार्योपाध्यायबालवृद्धग्लानसहासहादिकं च, ज्ञात्वा 'विज्जोव्व रोगिअस्स त्ति' यथा किल भिषग्देशकालादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org