________________
३४२ ]
સિદ્ધહેમચંદ્ર શબ્દાનુશાસન
निष्फलं – निस्फलं - निष्इल - निष्फलम् । धणुक्खंडं-धनु-खंडं-- धनुष्यने। लाग - धनुष्खण्डम् ।
गिम्हवासरो - गिम्हवाशले - श्रीष्मनो हिवस- ग्रीष्मवासरः ।
આ નિયમમાં શ્રીમ્ શબ્દને વજેલા હેવાથી પ્રૌદમ તે આ નિયમ લાગતા तथा भेटले ग्रीष्म नुं गिस्म ३५ न थाय.
इष्ठयोः स्टः ||८|४|२९०॥
રૃ અને છ આ મે સંયુક્ત વ્યજતાને બદલે માગધી ભાષામાં સ્ટે ખેલાય છે. ट्ट - पट्टो-पस्टे-पट्टो पाटो- पट्ट:
भट्टारिआ - भस्टालिका - लहारिम-भट्टारिका - माहरणीय स्त्री
भट्टिणी - भटिणी - अट्टिनी - भट्टिनी
ष्ठ - मुद्रुक - शुद्ध कर्द - सा
- सुष्ठु कृतम्
कोट्ठागार - कोस्टागाल- अष्ठागार - आहार- कोष्ठागारम् .
स्थ-र्थयोः स्तः ॥ ८|४|२९१ ॥
સ્થ અને ને ખલે માગધી ભાષામાં હ્ત મેલાય છે. स्थ-उवडिओ-उवस्तिदे - ४२ थयेल-उपस्थितः
मुडिओ- शुस्तिदे - सारी राते स्थिर थयेल-सुस्थित:
"
स्थ-अस्थाई - अस्तवदी - धनवान - अर्थपतिः
सत्थवाहो- शस्तवाद्दे- सार्थवाद - सार्थवाह :- मोटा टोला साथै देश-परदेश प्रवास કરીને વેપાર કરનાર.
ज- द्य-यां यः ||८|४|२९२॥
ज, द्य ने य ने हसे भागधी लापानां य सोसाय छे.
ज - जाणइयादि-लये छे- जानाति
जणवओ- - यणवदे - ०४६-हेश- जनपद: अज्जुणा-अय्युणे-न-अर्जुन:
दुज्जणा - दुय्यणे-हुन- दुर्जन: गज्जति-गय्यदि छे-गर्जति गुणवज्जिओ-गुणवयिदे - गुवति-गुणवर्जितः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org