________________
લઘુ-અષ્ટમ અધ્યાય-ચતુથ પાદ
द्य - मज्ज - मय्यं - मध - सुश- मद्यम्
अज्ज-- अय्या- अद्य
विज्जाहरो - बियाहले विद्याधर - विद्याधर :
अय्य किल विय्याहले आनंदाने भरेपर, विद्याधर आयो.
य - जाति यादि-लय छे-याति
जहासरूवं - यथाश दूव - जाणवत्तयागवत्तं - यानपात्र - वालु यानपात्रम् जई - यदि -- यदि
२१३५ होय ते प्रमाणे यथास्वरूपम्
પ્રાકૃત ભાષામાં આદિતા ચના થઈ જાય છે. માગધી ભાષામાં આદિમાં યતા ય કાયબ રહે છે. એટલે યને અંગે ય’ના ‘જ્ઞ' કરવાના પ્રાકૃતને ૮૧ર૪૫મા નિયમ માગર્શ્વમાં ન લાગે માટે ચતુ બદલે પણ ફ્રી ચનું વિધાન કરેલુ છે.
न्य - ण्य-ज्ञ - जां
||८|४|२९३॥
न्य, ण्य, ज्ञ, ञ्ज थे या व्यनाने पहले भागधी भाषामा डम्पस ज्ञ વપરાય છે.
न्य - अभिमन्नुकुमारी-अहिमकुमाले - अभिमन्युभार - अभिमन्युकुमारः अन्नदिसं-अदिश-मील दिशा त२५-अन्यदिशम्
सामन्नगुणो- शामज्ञगुणे-सामान्य गुणु-सामान्यगुण: कन्नकावरणं–कञ्जकावलणं - उन्यानु वरण अधुं ते कन्यकावरणम्
ण्य-- पुण्णवंतो- पुज्ञयंते - पुरश्वान-पुण्यवान्
अवम्भणं - अबम्ह
ज्ञ -- पण्णाविसाला
पुण्णाहं - पुनाहं - पुए हिवस- पुण्याहम्
पुण्णं पुञ् । एय- पुण्यम्
श्रह्मण्य-पाप- अब्रह्मण्यम्
Jain Education International
विशाले - प्रज्ञाया विद्याण-विशाल:
सव्यण्णू-शवञ्च सर्वज्ञ-सर्वज्ञः
अण्णा - अवञ्ञा अवज्ञा - तिरस्२-अवज्ञा
अ--अञ्जली-अञ्गलो-नवि-अञ्जलि:
r
धणञ्जओ-घणञ्जए -धन ०४य- धनञ्जयः पजला-पले-सरण - त्रासलः .
[ ३८३
For Private & Personal Use Only
www.jainelibrary.org