________________
૧૬૨]
સિદ્ધહેમચ`દ્ર શબ્દાનુશાસન
एल्ल ( डेल्ल) प्रत्यय वापरवे ॥७|१|१३|| सूत्र ६२ 'तिल' वगेरे शब्होंने ‘સ્નેહ' અને સૂચવવા જે તે પ્રત્યય લાગે છે તેને અહીં લેવાના છે. कटुक+तैलम्=क्रडुअ+एल्लं=कडुएल्लं–$$वु ं तेन
सुरहिजलेण कडुएल्लं-सुरभिजलेन कटुकतेलम् -सुगंधित पाणी साथै મિશ્રિત કડવુ તેલ
अङ्कोट+तैलम्=अंकोल्लतेल्लं - असनुं तेल या सूत्रमां विद्धित उस 'अल्ल' प्रत्यय 'तैल' प्रत्ययनुं आहेत ३षांतर छे.
एतद् लुकू च || ८|२| १५६ ||
यत् - तद् - एतदः अतोः इति પરિમાણુવાચક અતુ ને બદલે પ્રાકૃતમાં પરિમાણુવાચક વૃત્તિ પ્રત્યય વપરાય छे. तेथी यावत् ने पहले ज+इत्तिअ = जित्तिअं - यावत्-लु,
तावत् ने पहले त+इत्तिअ = तित्तिअ - तावत्-तेटसु
अतावत् ने पहले अत+इत्तिअ = इत्तिअं - भेतावत् - पेटलु
अतावत् ने न्यारे इत्तिअ प्रत्यय सागे त्यारे अतावत् ने। सोप यह लय तथा तेनुं इतिअ ३५ जने छे.
शब्दाने झागेसा
इदम्- किमच डेत्तिअ - डेत्तिल - डेदहा ः || ८ |२| १५७।। इयत्, कियत्, यावत् तावत्, अने मेतावत् से परिभाषा अतु वगेरे प्रत्ययने महले अत्तिअ (डेत्तिअ ), अत्तिल (डेत्तिल) ने वेद्दह (डेद्दह ) प्रत्ययो वपराय छे. इयत् यं कियत्मां परिभावाय यत् प्रत्यय से सने भेतावत्, यावत् तथा तावत् भां आवत् प्रत्यय छे.
इदम्+ यत् - अत्तिभ= अत्तिअ, अत्तिलं, अद्दहोटलु किम्+ यत्-क+अत्ति, क+अतिल-केत्तिलं, क+अदह-केदहं डेट यत्+आवत्-य+अत्तिअ - ज+त्ति-जेत्ति, ज+अत्तिल-जेत्तिलं, ज+अद्दहजेद्दह - भेटसु
तत्+आवत्-त + अत्ति- तेत्ति, तेत्तिल, तेद्दह -तेलु अतत्+आवत्-भेत्तिभ, भेत्तिलं, भेद्दह खेटसु
कृत्वसः हु ||८/२।१५८ ॥
છારા૧૦૯ સૂત્ર દ્વારા ‘વાર' અર્થાંમાં વિહિત કરેલા ત્ત્વનું પ્રત્યયને બદલે પ્રાકૃતમાં દુસં એવા પ્રત્યય વાપરવા.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org