________________
લધુવૃત્તિ-પચમ અધ્યાય-દ્વિતીય પાદ गृहयते इतिगृहि+आलु-गृहयालु:-९९५ ४२नारे।. स्पृहयति इति स्पृहि+आलु-स्पृहयालुः-२५७ ४२नारे।. ॥५।२। ३७॥
डी सासहि-वावहि-चाचलि-पापतिः॥ ५। २ । ३८॥ यङ्प्रत्ययवा सह, वह्, चल अने पत् धातुमाने इ-(डि) प्रत्यय सारो छे. અને રુ પ્રત્યય લાગે ત્યારે આ ધાતુઓનો દિર્ભાવ થાય છે
सासद्यते इति-सासहिः- यू सन २नारे। २पयवा वारवार सहन ४२नार वावह्यते इति वावहिः-५० १६न ४२नारे। अथवा वारंवार पाहुन ४२नार चाचल्यते इति-चाचलि:-- भूम न्यासनारे। अथवा वा वा२ यासनारे। पनीपत्यते इतिचापतिः-बार बार यासना२। अथ६॥ भूस यासना।.
५।२। ३८॥ नि-चक्रि-दधि-ज्ञि नेमिः ॥ ५। २ । ३९ ॥ सू, कृ, धे अथवा धा, ज्ञा २अथवा जन् भने नम् पातुमाने इ (ङि) सागे छे अने पातुमाने विमान या५ ५५ मे मात्र नम् नो दिन यता नम् नो नेम् थाय छे.
सरति इति-सृमृ+इ=यस+इ-सस्रिः-वार वार अथवा यास२नारे। करोति इति-कृ+इ=चकृ+इ=चक्रिः-वारवार अथवा घाना . धयति इति ।
दधाति ति बाधा+इ=दधा+इ-दधिः-धने वारंवार अथवा व पाना। અથવા વારંવાર કે ઘણું ધારણ કરનારે.
जानाति इति ] _ज्ञाज्ञा+इ=जज्ञिः-१२वार अथवा ब नाना। जायते इति । जन्जन्+इ-जज्ञिः-वारंवार अथवा घार नमना२।
नमति इति-नस्+इ=नेम्+इ=नेमिः-बार वार अथवा धा नमन ना२।-अतिशय न । ५॥२। 3८ ।।
श-कम-गम-हन-वृष-भू-स्थ उकण ॥५।२। ४० ॥ श, कम् , गम् , हन् , वृष् , भू सने स्था धातुनि उक प्रत्यय लागे छे. शुणाति इति-श+उकण-शार+उकण्-शारुकः-नाश ५२नारे। कामयते इति-कम्+उकण-काम्+उकण्=कामुकः-अभु-भी. गच्छति इति गम्+उकण्-गाम्+उकण-गामुकः-नारे। आगच्छति इति-आ+गम्+उकण-आ+गाम्+उकण्-आगामुकः-भावनारे।. हन्ति इति-हन्+उकण-घत्+उकण्-घात्+उकण्-धातुकः-गुना। वर्षति इति वृष्-उकण-वर्ष+उकण्=वर्षकः-१२सनारी-भेष, भवति इति=भू+उकण-भाव+उकण्=भावुकः--भावु तिष्ठति इति-स्थाय्+उकण्-स्थायुकः-२५२ २नारे। ॥ १।२॥ ४०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org