________________
સિદ્ધહેમચંદ્ર શબ્દાનુશાસન
विन्दु-इच्छू ॥ ५।२। ३४ ॥ विद् धातुने उ प्रत्यय लागे छ भने विद् नु विन्द थाम छ तथा इष् ધાતુને ૩ પ્રત્યય લાગે છે અને ફ૬ નું રૂછું થાય છે. __ वेत्ति इति-विद्+उ-विन्दुः-विहान इच्छति इति इष्+3=इच्छुः-छिनारे। । ५।२। ३४ ।।
श-वन्देः आरुः ॥५। २ । ३५ ॥ श अने वन्द् धातुमाने आरु प्रत्यय आणे. विशीर्यते, अथवा विशृणाति इति-वि+श+आरु-विशरारुः-नाशत-विसराण वन्दते इति-वन्द्+आरु वन्दारुः-५ ।। २ ना२. ॥ ५१२।७५॥
दा-धे-सि-शद-सदो रुः ॥ ५ । २ । ३६ ॥ दा ३५॥ धातु। मने दधे, सि, शद् मने सद् पातुमाने रु प्रत्यय सागे छ.
ददाति', दयते', यच्छति', यति', दाति', दायति इति=दा+रु-दारु:--हेना।', या अना, हेना, नाश ४२नारे!", ४॥५॥२॥", सा५ ४२नारे। .
धयति इति-धा+रु-धारु:-बावना।-५ पाना. सिनोति इति-सि+रु-सेरुः- माधना. शीयते इति-शद्+रु-शद्रुः-६ पामना।–उत्सालीन.
सीदति इति सद्+रु-सद्रुः-,, ,, ॥ ५। २ । ३६ ॥ शीङ्-श्रद्धा-निद्रा-तन्द्रा-दयि-पति-गृहि-स्पृहेरालुः ॥ ५ । २ । ७॥
शोङ्, श्रद्धा, निद्रा, तन्द्रा, दयि, पति, गृहि, स्पृहि धातुमाने आलु પ્રત્યય લાગે છે.
शेते इति-शी+आलु-शयालुः-सूनारे। अथवा मासु श्रद्+दधाति इति श्रद्धा आलु-श्रद्धालु:-श्रावण नि+द्राति इति=निद्रा आलु-निद्रालु:-निया लेना2424। मासु
तन्द्राति इति-तन्दा+आलु-तन्द्रालु:-ता-मास-४२नारे।. तन्द्रा सौत्र' ધાતુ છે
दयते इति दय्+भालु दयालु:-माणु पतयति इति-पति+आलु-पतयालुः गति नार
૧ સૌત્ર એટલે સૂત્રમાં બતાવેલે અર્થાત જે ધાતુ ધાતુપાઠમાં ન બતાવેલ હેય પણ સુત્રમાં બતાવેલ હોય તે સૌત્ર ધાતુ કહેવાય.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org