________________
લઘુવૃત્તિ-પંચમ અધ્યાય-દ્વિતીય પાદ
भू-जेः ष्णुक् ॥५।२।३०॥ શીલઆદિ ત્રણે અર્થો સૂચવાતા હોય તો વર્તમાનકાળના અર્થમાં મૂ અને जि धातुने ष्णु (ष्णुक) प्र.५५ साणे छे.
भवति इति भू+ष्णु-भूष्णु:-यनारे।. जयति इति=जि+ष्णु-जिष्णुः-७१५ पामना।. ॥ ५ । २ । ३० ॥ स्था-ग्ला-म्ला-पचि-परिमृजि-क्षेः स्नुः ॥ ५। २ । ३१॥
શીલ વગેરે ત્રણે અર્થો સૂચવાના હોય તે વર્તમાનકાળના અર્થમાં स्था, ग्ला, म्ला, पच् , परिमृज मने क्षि धातुमाने स्नु प्रत्यय लागे छे.
तिष्ठति इति स्था+स्नु-स्थास्नुः-स्थि२ २हेना, ग्लायति इति-ग्ला+स्नु-ग्लास्नुः-जान पामना।. म्लायति इति-म्ला+स्नु=म्लास्नुः-स्लान थना।-४२मानारे। पचति इति-पच्+स्नु-पक्+ष्णु-पक्ष्णुः- ५४ ४२नारे-राधना।
परिमार्टि इति-परि+म+स्नु परि+मा+ष्णु-परिमाणुः-परिभान ना२, હાથ ફેરવનાર અથવા સાફસુફ કરનારી क्षयति इति क्ष+स्नु-क्षेष्णु:-क्षी यना२ ।। ५। २। 3१॥
त्रसि-गृधि-धृषि-क्षिपः क्नुः ।। ५ । २। ३२ ॥ त्रस् , गृध् , धषु , अने क्षिप् धातुमाने क्नु प्रत्यय लागे छे. त्रस्यति इति-त्रस्+नु-त्रस्नु:-उना। गृध्यति इति-गृध+नु-गृधनु:-सासन्यु धष्णोति इति-धष्+नु-धृष्णु:-वृष्ट-शरम क्षिपति इति-क्षिप्+नु='क्षिानुः-३ नारे।. ॥ ५१२।३२॥
सन्-भिक्ष-आशंसेः उः ॥५। २। ३३॥ ઈરછા અર્થવાળા અને જેને પ્રયોગ આ સાથે જ થાય છે તેવા શંર્ ધાતુને જ અહીં લેવાનો છે.
सन ने छे छे सेवा धातुमाने, भिक्ष् धातुन अने आशंस् धातुने उ प्रत्यय लागे छे.
लब्धुम् इच्छति इति=लभू+स्+उलिप्स+उ=लिप्+सु=लिप्सुः-दास ना!. भिक्षते इति-भिक्ष+उ-भिक्षुः-मिक्षा लेना।. आशंसते इति-आ+शंस+उ-आशंसुः-आशा -२७१-४२नारे।. ॥ ५१२। 331 १. क्षिप्नु नु क्षिप्णु न पामारे नुमा २।३।८६॥ सूत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org