________________
સિદ્ધહેમચંદ્ર શબ્દાનુશાસન
धर्म-वधूम् ऊढां मुण्डयितारः श्राविष्ठायनाः - श्राविष्ठायन गोत्रना लो। પેાતાના કુલધમ ને અનુસરીને પરણેલી સ્ત્રીના મસ્તકને મુંડાવે છે. साधु - गन्ता खेल:- पेस उनाश सायासे छे.
॥५।२ । २७ ॥
भ्राजि - अलंग- निराकुरा- भू-सहि-रुचि-वृति वृधि चरि-प्रजनअपत्रपः इष्णुः || ५ । २ । २८ ।।
સીલ આદિ ત્રણે અર્થા સૂચવાતા હોય તો વતમાનકાળના અર્થમાં ત્રાગ, अलंकृग् निराकृग्, भू, सहि, रुचि, वृति, वृधि, चरि, प्रजन्, मने अपत्रप्
ધાતુઓને ફત્તુ પ્રત્યય લાગે છે.
भ्राजते इति = भ्राज्+इष्णु= भ्राजिष्णुः-स्वभावयी, दुसधर्मधी अथवा सारी रीते शोलना।.
अलं करोति इति - अलम् +कृ+ इष्णु - अलंकरिष्णुः - असकृत थनारे. निराकरोति इति = निर् + आ+कृ+ इष्णु = निराकरिष्णुः - निश२९ २नारे। .
So
"
भवति इति = भू + इष्णु = भविष्णुः -थनारे। .
सहते इति = सहू + इष्णु - सहिष्णुः- सन २नारे.
रोचते इति = रुच् + इष्णु = रोचिष्णुः - रुथिवानो
वर्तते इतिवृत् + इष्णु = वर्तिष्णुः - वर्तनारे। .
वर्धते इति = वृध् + इष्णु = वर्धिष्णुः - वधनारे. चरति इति चर् + इष्णु = चरिष्णुः - यासनारे। अथवा भरनारे।
प्रजायते इति प्र + जन् इष्णु प्रजनिष्णुः पेा थना।
ञपत्रपते इति-अप +त्रप्+इष्णु-अपत्रपिष्णुः-शरभानाशे ॥ ५। २ । २८ ॥
उदः पचि - पति-पदि-मदेः ।। ५ । २ । २९ ।।
उत् सायेनापच्, पत् पद्, भने मद् धातुय्याने शीस आदि अर्थो
,
સૂચવાતા હાય તે વર્તમાનકાળના અર્થમાં ફત્તુ પ્રત્યય લાગે છે.
उत्पति इति = उत् + पच् = इष्णु = उत्पचिष्णुः - शंधनारेश, अथवा पीडा उ२नारे.
उत्पति इति = उत् + त् + इष्णु उत्पतिष्णुः शउनारे।
उत्पद्यते इति = उत्+पद् + इष्णु - उत्पदिष्णुः -- उत्पन्न थनारे। .
उन्माद्यति इति = उत्-मद् + इष्णु = उन्मदिष्णुः उन्माद करनारे.
Jain Education International
For Private & Personal Use Only
॥ ૫૫૨ ૧૨૯ !!
www.jainelibrary.org