________________
સિદ્ધહેમચંદ્ર શબ્દાનુશાસન
लष-पत-पदः ॥५। २ । ४१ ॥ लष , पत् अने पद् पातुमाने उक (उकण् ) प्रत्यय लागे छे. अभिलषति इति अभि+लष+उकण-अभिलाषुकः-मलिदा ४२नारे। प्रपतति इति-प्र+पत्+उकण-प्रपातुकः-५उना।
उपपद्यते इति–उप+पद्+उकण्-उपपादुकः-६॥ यनारे। देवनी 4 2424। न२४। જીવ. આ શબ્દ દેવના અને નરકના જીવ માટે જ જૈન પરિભાષામાં રૂઢ છે.
છે ૫ ૨૪૧ भूषा क्रोधार्थ-जु-म-गृधि ज्वल-शुचः च अनः ।।५।२ । ४२ ॥
ભૂષા અર્થવાળા ધાતુઓને તથા ક્રોધ અર્થવાળા ધાતુઓને તથા , ૩, गृध् , ज्वल, शुचू , लघु पत् सने पद् धातुमाने अन प्रत्यय लागे छे. भूषा अर्थ-भूषयति इति भूष+अन-भूषणः-शामना२।
शोभते इति शुभ+अन शोभन:- ,, शोध अर्थ-क्रुध्यति इति-क्रुध्+अन-क्रोधनः-छोय ४२ नारे।
कुप्यति इति-कुप्+अन-कोपनः- १५ ४२नारे। जु-जवति इति जव+अन=जवन:-वेगथी नारे।. जु धातु सौत्र छे. सू-सरति इति सृ+अन=सरणः-स२नारे, गृध्र-गृध्यति इति-गृध्+अन गर्धनः-सासयु जबल्लू-ज्वलति इति-ज्वल+अन-ज्वलनः-दीपनारे। शुच्-शोचति इति=शुच्+अनशोचनः-श। ४२नार लष्-अभिलषति इति अभि+लष्+अन-अभिलषणः-अभिलाष ४२नारे। पत्-पतति इति-पत्+अन=पतनः-५ नारे।
पद् पद्यते इति वद्+अन=पदनः-अर्थस्य पदनः-अ ने पामना. अथवा क्षेत्राणां पदन:-क्षेत्र त२६ ४ ना।
છે ૫ ૫ ૨ ૩ ૪૨ છે चाल-शब्दार्थाद् अकर्मकात् ॥ ५।२।४३ ॥ 'म सेवा यास' अर्थपणा यातुमाने अने २१४म 'श०-४'-'मोस'“અવાજ કરવો” અર્થવાળા ઘાતુઓને અને પ્રત્યય લાગે છે.
या अथवा स चलति इति-चल+अन-चलनः-यासनारे।
श६ अर्थवाणी -रौति इति-रव+अन=रवणः-सोसनारे, शनारे, અવાજ કરનારે
૧ અકર્મક એટલે સર્વથા અકર્મક અથવા જેનું કર્મ અવિવક્ષિત રાખેલ હોય, એટલે પ્રયોગમાં બોલવામાં ન આવેલ હોય તેવો અર્મિક
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org