________________
४०४
સિદ્ધહેમચંદ્ર શબ્દાનુશાસન कस्मिन् काले, कयोः कालयोः, केषु वा कालेषु=किम+दा=कदा-यारे. यस्मिन्. ययोः, येषु वा कालेषु यत्+३=यदा-यारे. तस्मिन् तयोः, तेषु वा कालेषु तत्+दातदा-त्यारे. सर्बस्मिन्, सर्वयोः, सवेषु वा कालेषु सर्व+दा सर्वदा-मेशा-सव समये. एकस्मिन्, एकयोः, एकेषु वा कालेषु=एक+दा एकदा -४ वेणी अन्यस्मिन्, अन्ययोः अन्येषु वा कालेषु अन्य+दा अन्यदा-मारे सभये.
ये। २।११४११) सदा-अधुना-इदानीम्-तदानीम-एहि ॥७।२।९६॥
सदा, अधुना, इदानीम्, तदानीम्, एतहि मे ॥धा श हो अधि४२९५३५ ।। અર્થમાં સિદ્ધ થયેલા સમજવા. सर्वस्मिन् सर्वयोः सर्वेषु वा कालेषु सर्व+दा=स+दा=सदा- शां. सर्वनु स ३५
४२ अने दा प्रत्यय. अस्मिन् अनयोः एषु वा कालेषु इदम्+धुना=अ+धुना=अधुना-मो. इदम् नु अ ३५
२७ भने धुना प्रत्यय. अस्मिन् अनयोः एषु वा कालेषु- इदम्दानीम-इ+दानीम=इदानीम्-मयां. इदम् नु
इ ३५ अने दानीम् प्रत्यय. तस्मिन् तयोः तेषु . वा कालेषु तद्+दानीम्=त+दानीमतदानीम्-त्यारे. तद्+दानीम्
જએ ૨૧૪૧ एतस्मिन् एतयोः एतेषु वा कालेषु=इदम्+हि-एत+हिएतहि-मा मां. एतद+हि
જુઓ રા૧/૪ सघस-अद्य-परेचवि अलि ॥७।२।९७॥ सद्यसू, अद्य अने परेद्यवि शम्। हिवस३५ ४१॥ अर्थ ना भूय छे. समाने अलि-समान+द्यसू-स+द्यस्=सद्य:-सद्यस् मा समानतु स ३५ ४२ भने द्यसू
प्रत्यय. सर हिवसे. अस्मिन् अह्नि-इम्+य=अ+य=अद्य- सारे, मालिसे परस्मिन् अह्नि-पर+एद्यवि=परेद्यवि-अद्यभां इदम् मनु अ ३५ ४२७ मने द्य प्रत्यय-'लग् स्यादेत्यपदे" 1१1११३॥ सूत्रथा ५२न। अनाप यये। छ
બીજે દિવસે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org