________________
લઘુવૃત્તિ–સપ્તમ અધ્યાય-દ્વિતીય પાર
४०
पूर्व-अपर-अधर-उत्तर- अन्य-अन्यतर-इतराद् एधुम् ॥७।२।९८॥
पूर्व, अपर, अधर, उत्तर, अन्य, अन्यतर सन इतर सेवा सप्तभ्यत म्होने દિવસરૂપ કાળને સૂચક યુદ પ્રશ્ય થાય છે. पूर्व+एद् युस पूवे द यु:-पूर्व दिवसमां-भागमा हिक्से अपर+एदयुम अपरेद् यु:-०ilon हिवसे अधर+एद् युस अधरेयु:-. . उत्तर+एदयुस् उत्तरेयु:-मामा हिक्से अन्य+एदयुस् अन्येद् यु:- मी हिवसे अन्यतर+एद् युम् अन्यतरेदयुः-मी विसे इतर+एड्युस इतरेदयु:-"ins से.
उभयाद् घुस च ॥७।२।९९॥ उभय शहने विस३५ जना भूयः द युसू भने एद् युस् प्रत्यये। थाय छ उभय+दू युस उभयद् युः- हिवसे उभय+एद् युर=उभयेद् यु:-, ..
ऐषमः-परुत्-परारि वर्षे ॥७।२।१००॥ एषमः, परुत् भने परारि शwat qष ३५ ४गने भूय छ अस्मिन् संवत्सरे=इदम्+समसिण-३-२+समम् ऐषमः-इदम् नु इ ३५ ४२७ अने समर
प्रत्यय छे. सा वर्षे. पूर्वस्मिन् संवत्सरे-पूर्व+उत्=पर+उत=५रुतू-पूर्व तु पर ३५ अने उत् प्रत्यय. पोर
આગલી સાલ परस्मिन् संवत्सरे पर+उत्=परुत्-५२+उत् भां पर नुं पर ४२७-पा२-जी वषे. पूर्वतरस्मिन् संवत्सरे पूर्व तर+आरि=पर+आरि=परारि-पूर्वतरतु पर ३५. ५'-मासस
બીજા કોઈ વષે. परतरस्मिन् संवत्सरे परतर+आरि=पर+आरि=परारि-परतर नुं पर ३५. , . ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org