________________
४०३
४०३
લgવૃત્તિ-સપ્તમ અધ્યાય-દ્વિતીય પાદ ते भवन:-ते तत्रभातः, ततःभवन्त:स आयुष्यमान्-स तत्रआयुष्यमान् -- ततः आयुष्मान्स दीर्घायु:-स तबदीर्घायुः, ततःदी युःतद् देवानांप्रियम्-तद् तत्रदेवानांप्रियम्, ततः देवानांप्रियम्स तभवान् वगैरे ०५५। शम्। ३. छे भने पूज-आ६२-भूय छे. स तत्रभवान-ते ॥२११५ ११५.
क्व-कुत्र-अत्र-इह ॥७।२।९३॥ क्व-यां, कुत्र-यां, अत्र-मी. पनामा ! सभा त्रप् प्रत्ययवाni छ. या यारे शम्। तमाम विसतिना अथभा १५२।५ छ मेथी क्व भवान, अब भवान्, इह भवान् वगेरे यार सूय प्रयोग थाय छे. मे रीत आयुष्मत्, दीर्घायुः सने देवानां प्रिय शोभा ५५ सभा. किम् +त्रप्=कु+A=क्व-५i. किम् नु कु ३५ ४२९. किम्+प्=कु+त्र=कुत्र-यां. एतद्+प्=अ+=अत्र-मडी'. मी एतद् नु अ ३५ ७२. इदम्+त्रप्=इ+ह इह-मी. आ&ी इदम् नु इ ३५ १२७.
सप्तम्याः ॥७।२।९४॥ सतत किम् २०हने, अद्वयादि सवांदि शम्होने अने अवैश्यवायी बहु शम्ने अप् प्रत्यय थाय . कस्मिन्, कयोः, केषु-कुत्र-यां सर्वस्निन्. सर्वयोः, सर्वेषु-सर्वत्र-मधे तस्मिन् तयोः, तेषु-तत्र-ai बहौ, बहवोः, बहुषु-बहुत्र-पमा
किम्-यत्-तत्-सर्व-एक-अन्यात् काले दा ॥७।२।९५।।
सप्तभ्यत किम्, यत्, तत्, सर्व, एक भने अन्य शहोने जा अभी दा પ્રત્યય થાય છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org