________________
સિદ્ધહેમચંદ્ર શબ્દાનુશાસન યુવાસંજ્ઞાવાળા અપત્ય અર્થમાં માયાના પ્રત્યય થાય છે.
आयनआत्रेयस्य युवापत्यम् आत्रेय+आयनन् आत्रेयायणः भारद्वाजः-मात्रेमनु भारदार युवापत्य.
॥१।१ । ५२ ।। नडादिभ्यः आयनण् ॥६।१। ५३॥ नडादि-13 कोरे-श होने वृक्षापत्य अथ मां आयनण ५५५ याय छे.
आयनण्--- नडस्य वृद्धापत्यम्-नड+आयनण्=नाडायना-नानु१६पत्य. चरस्य वृद्धापत्यम्-चर+आयनण्=चारायणः-५२नु पत्य.
( ૬ ( ૧ ૩ ૫૩ ! यन-बः ॥६।१ । ५४ ॥ વહ અપત્ય અર્થમાં ચા ને પ્રત્યય લાગ્યા હોય તે શબ્દને યુવા સત્તાવાળા અપત્ય અર્થમાં સાચન થાય છે.
यञ्-आयनण्-गर्गस्य वृद्धापत्यम्-गर्ग+यञ्-गायः-गार्ग्यस्य युवापत्यम् गाय+ आयनण् गाायणः-गायि-गायनु युवापत्य.
इञ्-आयनणू-दक्षस्य वृद्धापत्यम्-दक्ष+इ=दाक्षिः-दाक्षेः युवापत्यम्-दाक्षि। आयनण-दाक्षायणः-हाक्षा-दाक्षि युवापत्य. ॥६।१ । ५४ ॥
हरितादेः अञः॥६।१। ५५ ॥ न्यारे हरितादि-रित करे-शहोने वृछापत्य अर्थमा भने प्रत्यय थये। હોય ત્યારે તે અન્ન પ્રત્યયવાળા રિતારિ શબદોને યુવાપત્ય અર્થમાં આયનાનું થાય છે.
अञ्-आयनण्हरितस्य वृद्धापत्यम्-हरित+अञ्-हारितः, हारितस्य युवापत्यम्-हारित+आयनण=
__हारितायन:-डारितनु युवापत्य. किन्दासस्य वृद्ध पत्यम्-किन्दास+अञ्=कैन्दासः, कैन्दासस्य युवापत्यम्=कैन्दास+
आयनण केन्दासायन:-हासनु युवापत्म. ॥६।२। ५५ ॥
क्रोष्ट्र-शलङ्कोः लुक् च ॥६।१ । ५६ ॥ કોણ અને શબને વૃદ્ધાપત્ય અર્થમાં સાયમન થાય છે, અને અંત્ય સ્વરને લેપ થાય છે.
आयनएकोष्टुः वृद्धापत्यम्-क्रोष्ट+आयनण-कोष्टायनः-या वृद्धा५५. शलकोः वृद्धापत्यम्-शलङ्क+आयन-शालङ्कायन.-
शनु वृद्धापत्म. ॥१.१ ५६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org