________________
લgવૃત્તિ-છઠો અધ્યાય-પ્રથમ પાદ ૧૬૫ दर्भ-कृष्ण-अग्निशम-रण-शरद्वत्-शुनकाद् आग्रायण-ब्राह्मण
वार्षगण्य-वाशिष्ठ-भार्गव-वात्स्ये ॥ ६।११५७ । दर्भ शहने आग्रायण ३६५५ ५ तो, कृष्ण शहने ब्राह्मण छापत्य खोय तो, अग्निशमन् ने वार्षगण्य १६५त्य होय ता, रण शहने वासिष्ठ वृक्षापत्य होय तो, शरद्वत् शहने भार्गव वृद्धापत्य डे५ । सने शुनक ने वात्स्य वृक्षापत्य य त आयनणू प्रत्यय याय छे.
आयनणूदर्भस्य वृद्धापत्यम् भाग्रायणश्चत् दर्भ+आयनणू-दार्भायणः आग्रायणः-मनु
શ્રાવણ વૃદ્ધાપત્ય. कृष्णस्य वृद्धापत्यं ब्राह्मणश्चेत्-कृष्ण+आयनण् कार्णायनः ब्राह्मणः-०नु मामय
१६५.५. अग्निशर्मणः वृद्धापत्य वार्षगण्यश्चेत् अग्निशम आयनण्=आग्निशर्मायणः वार्षगण्यः
અગ્નિશમનું વર્ષગણ્ય વૃદ્ધાપત્ય. रणस्य वृद्धापत्यं वाशिष्ठश्चेत्-रण+आयनण्-राणायन: वाशिष्ठः-२४नु वाशि
વૃદ્ધાપત્ય शरद्वतः वृद्धापत्यं भार्गवश्चेत्-शरद्वत्+आयनण-शारद्वातायनः भार्गवः
શરતનું ભાર્ગવ વૃદ્ધાપત્ય शुनकस्य वृद्धापत्य वात्स्यश्चेत्-शुनक+आयनण्-शौनकायनः वात्स्यः- शुन વાસ્ય વૃદ્ધાપત્ય.
।।६।१।५७ ॥ जीवन्त-पर्वताद वा ॥६।१ । ५८ ॥ जीवन्त भने पर्वत श होने, १द्धापत्य अर्थ मां आयनण् विल्य याम छ.
आयनण्जीवन्तस्य वृद्धापत्यम् -जीवन्त+आयनण्=जैवन्तायन:, जैवन्ति:-तना पत्य. पर्वतस्य वृद्धापत्यम्-पर्वत+आयन ग-पार्वतायनः, पार्वतिः-पतना वृक्षापत्य.
| ૬ ૧ ૫૮ | द्रोणाद वा ॥६।१ । ५९ ॥ द्रोण ने अ५५ अर्थमा आयनण वि७८५ थाय छे.
आयनणद्रोणस्य अपत्यम्-द्रोण+आयनण-द्रोणायनः, द्रौणिः-द्रोणर्नु अपत्य
॥६।१ । ५८॥ शिवादेः अण ॥६।१। ६०॥ शिवादि-शिप कोरे-श-होने अपत्य अर्थमा अण् प्रत्५५ थाय छे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org