________________
લઘુત્ત-છઠો અધ્યાય-ગ્રંથમ પાદ
ब्रमस्य वृद्धापत्यम्मन+आयनगवामायन्यः-नना पत्य
॥६।१।४७ ॥ स्वीबहुषु आयनम् ॥६।१।४८॥ રકમ ત એવા કુકરાઈઃ શબ્દોને બહુસંખ્યાવાળું વૃધાપત્ય અર્થ હોય તો વાચન પ્રત્યય થાય, મથા સ્ત્રી વૃદ્ધાપત્ય એક હેય અથવા બહુ હોય તો પણ आयनम् प्रत्यय लागे ७.
आयनन-- कुजश्य वृद्धापत्यानि कुज+आयन-कौजायना:-नांपत्यो.
कुम्जस्य वृद्धापत्यं स्त्री-कुञ्ज+ आयनन्=कौञ्जायनी-नु मे वृक्षापत्य स्त्री सतान. कुञ्जस्य वृद्धापत्यानि त्रियः-कुज+आयन-कौजायन्यः-नां स्त्रीसतान३५ અનેક વૃદ્ધાપત્યો.
॥६।१ । ४८ ॥ ___अश्वादेः ॥६।१।४९ ॥ अश्वादि-१५ वगेरे महीने १६ अपत्य अर्थमा आयना प्रत्यय याय छे.
मायनअश्वस्य वृद्धापत्यम् अश्व+आयन आश्वायन:-अश्वनु वृक्षापत्य. शस्य वृद्धापत्यम् = शङ्ख+आयनमशालायन:-शपनु वृक्षापत्य.
॥६।१ । ४६ ॥ शप-भारद्वाजाद् आत्रेये ॥६। १ । ५० ॥ ने मात्र५ १६५त्य य तो शप मने भारद्वाज शहाने भायनञ् प्रत्यय
थाम छे.
आयनशपस्य वृद्धापत्यम्-शप+आयन-शापायनः आत्रेयः-शपनु मात्रेय ३६५५. भारद्वाजस्य वृद्धापत्यम्-भारद्वा म+आयन-भारद्वाजायनः आत्रेयः-
मार्नु આત્રેય દ્ધાપત્ય.
૬ ૧ ૫૦ છે. भर्गात प्रैगर्ते ॥६।१ । ५१॥ भर्ग २४ गत वृक्षापत्य अर्थमा आयनञ् प्रत्यय याय छे.
आयनभर्गस्य वृद्धापत्यम्-भर्ग+आयन=भाईयणः गर्तः- भगवगत ३ापत्य
॥६।१।५१ ॥ आत्रेयाद् भारद्वाजे ।।६।१। ५२ ॥ વૃદ્ધ અપત્ય અર્થમાં લાગેલ પ્રત્યયવાળા આ શબદથી ભારદ્વાજરૂપ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org