________________
૧૨
यञ
गर्गस्य वृद्धम् अपत्यम् गर्ग + यञ्= गार्ग्य : – गगन पुत्र.
वत्सस्य वृद्धम् अपत्यम् वत्स + यञ् = वात्स्यः वत्स पुत्र ।।१८४२ ॥ मधु-बोः ब्राह्मण- कौशिके ॥। ६ । १ । ४३ ।
મધુ રાખ્તને વૃદ્ધ બ્રાહ્મણ અપત્ય અર્થમાં યક્ પ્રત્યય થાય, અને પત્રુ શબ્દને વૃદ્ધ કૌશિક અપત્ય અર્થાંમાં ચન્ પ્રત્યય થાય.
यञ——
मधोः ब्राह्मणः वृद्धम् अपत्यम् मधु + यत्र - माधव्यः ब्राह्मण: - भधुने। श्राह्मण पुत्र बभ्रोः कौशिकः वृद्धम् अपत्यम् बभ्रु + यम् = बाभ्रव्यः कौशिक:- मनुनो शिङ पुत्र ॥६।१। ४३॥
સિદ્ધહેમચંદ્ર શબ્દાનુશાસન
कपि-बोधाद् आङ्गिरसे ॥। ६ । १ । ४४ ॥
कपि शब्थी ने बोध थी वृद्ध आङ्गिरस अपत्य अर्थमा यन् थाम. यशू
कपेः आङ्गिरसः वृद्धापत्यम् कपि + यञ् = काप्यः बोधस्य भाङ्गिरसः वृद्धापत्यम् बोध + यञ् = बौध्यः
थाय.
चतण्डात् ।। ६ । १ । ४५ ।।
वतण्ड शब्थी १६ आङ्गिरस व्ययत्य व्यर्थभां यज् न थाम वतण्डस्य आङ्गिरसः वृद्धापत्यम् वतण्ड + यजू = वातण्ड्यः આંગિરસ પુત્ર. વતણ્ડુ ઋષિનુ નામ છે.
आङ्गिरसः - उपना मांगिरस पुत्र. आङ्गिरसः - बोध न यगिरस पुत्र ।। ६ । १ । ४४ ॥
कुञ्जादेः नान्यः || ६ षष्टय ंत मेवा कुञ्जादि-र्डेन वगेरे
प्रत्यय थाय छे.
स्त्रिां लुप् ।। ६ । १ । ४६ ॥
આંગિરસ વૃદ્ઘાપત્ય શ્રી ઔાય તે વતજ ને થયેલા ચક્ પ્રત્યયના લેપ
वतण्डस्य आङ्गिरसः वृद्धापत्यं स्त्री = वतण्ड + यञ् = वतण्डी आङ्गिरसी-वत अनु આંગિરસ સ્ત્રી સતાન ॥६।१।४६ ॥
Jain Education International
आङ्गिरसः - पत उने।
૫ ૬ ૧ ૧ ૨ ૪૫ ૫
। १ । ४७ ॥
होने वृद्धापत्य अर्थ मां भायन्य (मायन्य )
नायन्य
कुञ्जस्य वृद्धापत्यम् = कुञ्ज + आयन्य = कौज्जायन्यः - तो वृद्धापत्य.
For Private & Personal Use Only
www.jainelibrary.org