________________
७०
वि साथै दहू धातुने घिनणू प्रत्यय थाय छे.
विदहति इति = वि+ह्+इन् = विदाही - वधारे मणनारे अथवा वधारे मणतरा ३२नारे.
સિદ્ધહેમચંદ્ર શબ્દાનુશાસન वेः दहः ।। ५ । २ । ६४॥
परे: देवि-मुहः च ॥ ५ । २ । ६५ ।। परि साथै देव् धातुने तथा प्यंत मेवा देवू धातुने तथा मुहू घिनणू प्रत्मय थाय छे.
અને
परिदेवते परिदेवयति वा इति = परि + देव् +इन् = परिदेवी-मेह नाश परिमुह्यति इति = परि + मुह् + इन्= परिमोही - भोड पामनाश परिदहति इति = परि + ह् +इन् परिदाही हाल ४२नारे.
॥ ૫ ૨ ! ૬૪ ॥
ફેંકનારા
क्षिप-रट: ।। ५ । २ । ६६ ॥
परि साथै क्षिप् भने रद्र धातुभोने घिनणू प्रत्ययं थाय छे. परिक्षिप्यति, परिक्षिपति वा इति परि + क्षिप् +इन् परिक्षेपी- यारे मा उनारे. परिरटति=परि+रट्+इन् = परिराटी - ५ | पारनारे ॥ ५ । २ । ६६ ॥ वादेव णकः || ५ | २ । ६७ ॥
परि साथै ण्यन्त वा वद् धातुने तथा क्षिप् भने रट् धातुने अक (णक) પ્રત્યય ચાય છે.
दहू धातु
॥ ૫ । ૨ । ૫ ।
परिवादयति इति =परि+वद्+णक परिवादकः श्रीयाह २नारे नि परिक्षिप्यति परिक्षिपति वा इति = परि + क्षिप् + णक परिक्षेपकः- यारे पालुखे
परिरटति इति = परि + रट्+णक = परिराटकः - राडा पाउनारे।
Jain Education International
For Private & Personal Use Only
निन्द - हिंस-क्लिश-खाद- विनाशि- व्याभाष
असूया अनेकस्वरात् ॥ ५ । २ । ६८ ॥
निन्द्, हिंस्, क्लिश, खाद्, विनाशि, वि अने आ साथै भाष, असूय् अने અનેક સ્વરવાળા ધાતુઓને જ પ્રત્યય થાય છે.
निन्दति इति = निन्द् + अक ( क ) = निन्दकः - निघा २नारे।
हिनस्ति इति हिंस् + अ = हिंसकः - हिंसा उनारे।
॥ ५ । २६७ ॥
www.jainelibrary.org