________________
લધુવૃત્તિ-પચમ અધ્યાય-દ્વિતીય પાદ क्लिश्यति क्लिश्नाति वा इति-क्लिशू+अक-क्लेशकः-लेश नारे। खादति इति-खादअक-खादकः-मानारे। विनाशयति इति-बि+नाशू+अक-विनाशकः-विनाश नारे। व्याभाषते इति=वि+आ+भाष्+अक=व्याभाषकः-वि२६ मोसनारे असूयते इति-असूय+अक-असूयकः-मसूमा ४२नारे। अने४२१२-चकास्ति इति चकास+अक-चकासकः-शामना.
॥ ५।२।१८॥ उपसर्गात् देव-देवि-क्रुशः ॥ ५।२।६९ ॥ अस साथे देव, देवि तथा कुशू धातुमाने णक प्रत्यय थाय छे. आदेवते इति-आ+देव+अक-आदेवक:-1 3२ना२. परिदेवयति इति-परि+देव+अक-परिदेवकः-मेह ४२नारे. आक्रोशति इति आ+कुशू+अक-आक्रोशकः-पोश ४२नारे।
॥ ५। २ । १८ ॥ वृष-भिक्षि-लुण्टि-जल्पि-कुट्टात टाकः ॥५। २ । ७० ॥ वृक् (नवभा गाना), भिक्ष , लुण्ट , जल्प् , कुट्ट, धातुमाने टाक प्रत्यय थाय छे. वृणीते इति=+आक(टाक)=वराक+ई (डी) वराकी-सेविका, हासी, मियारी
वराकः-सेव४ मियारे। भिक्षयति इति=भिक्ष आक-भिक्षाकः-भिक्षु लुण्टति इति लुण्टू+आक-लुण्टाकः-दूटारे। जल्पति इति जल्प+आक-जल्पाकः-मासना।-भारे म७५७ ४२नारे।-वित वाही कुट्टयति इति=कुटट+आक-कुट्टाकः-दूटना।-नि। ४२नारे-छेनारे। .
॥ ५। २ । ७० ॥ प्रात् सू-जोः इन् ॥ ५। २ । ७१ ॥ ઝ સાથે જૂ અને ધાતુઓને દૃન પ્રત્યય થાય છે. प्रसूते इति-प्र+सू+इन्-प्र+सव् +इन् प्रसवी-प्रसपना२, -म आपनार प्रजवते इति-प्र+जु+इन्=प्र+जब+इन्-प्रजवी-वेथा यासानार
- ૫ ૨ | ૭૧ છે जि-इण्-दृ-क्षि-विश्रि-परिभू-वम्-अभ्यम्-अव्यथः॥ ५। २ । ७२ ॥
जि, निशानपाणी इ, ह, क्षि, वि साथे श्रि, परि साथे भू , वम् , अभि साये अम् भने अ+व्यथ्-अव्यथ् धातुमाने इन् प्रत्यय याम छ.
जयति इति-जयी-१५ ४२नार अत्येति इति अत्ययी-नुसम ५२नार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org