________________
લઘુવૃત્તિ-પચમ અધ્યાય-દ્વિતીય પાદ विकसति इति-वि+कम+इन्-विकासी--
विस ४२ नारे। विलसति इति-वि+लस्+इन्-विलासी-विलास ४२नारे। विहन्ति इति-वि+हन्+इन् विघात्+इन्-विघाती--विशेष धात ४२नारे।
॥५।२।५८ ॥ वि-अप-अभेः लषः ॥५।२ । ६०॥ वि, अप अने अभि साना लष् धातुने घिनण् प्रत्यय २।५ . विलषति इति-वि+लष्+इन-विलाषी-विशेष मामिलाप ४२नारे। अपलषति इति अप+लष्+इन् अपलाषी-५२। २७। ४२नारे। अभिलषति इति अभि+लष्+इन् अभिलाषी-मनिला५ ४२नारे।
છે ૫ ૨ ૬૦ છે सम्-प्राद् क्सात् ॥५।२।६१॥ सम् मने प्रसायना वस् घातुने घिनण् प्रत्यय थाय छे. संवसति इति-सम्+वस्+इन्-संवासी-साथे २हेना प्रवसति इति-प्र+वस्+इन्=प्रवासी-प्रवास ४२ना ॥ ५।२।६१ ॥
सम्-अति-अप-अभि-व्यभेः चरः॥५।२। ६२ ॥ सम् , अति, अप, अभि, व्यभि (वि+अभि) सायना चर् धातुने घिनण् प्रत्यय थाय छे.
संचरति इति-सम्+च+इन्-संचारी-साथे यासना।
अतिचरति इति अति+चर्+इन् अतिचारी-आयारने धनारे, सीधे तमा દોષ કરનાર
अपचरति इति-अप+च+इन् अपचारी-५२२५ शते यासनारी अभिचरति इति+अभि+च+इन्-अभिचारी-सामे यासनारी, पिराध ४२नारे। व्यभिचरति इति-व्यभि+च+इन् व्यभिचारी-व्यभियारी ॥ ५। २।१२॥
सम्-अनु-वि-अवाद् रुधः ॥२। ६३॥ सम् , अनु, वि सने अव साथेनरुध् घातुने घिनण् प्रत्यय थाय छे. संरुणद्धि इति-सम्+रुध इनू-संरोधी-५२२५२ शेष-२४-४२नारे। अनुरुणद्धि इति-अनु+रुध्+इन् अनुरोधी--मनुरे।५ रनारे। विरुणद्धि इति=विरुध+इन्-विरोधी-विरोध ४२नारे। अवरुणद्धि इति-अव+रुध्+इन् अवरोधी- अपराध ४२ना।
| ૫ | ૨ ૬૩ !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org