________________
સિદ્ધહેમચંદ્ર શબ્દાનુશાસન
वि-परि-प्रात् सर्तेः ॥५।३।५५ ॥ वि, परि भने प्रसाथे सावेदा स धातुने इन् (घिनप) प्रत्यय लागे छे. विसरति इति-वि+स+इन्-विसार+इन्-विसारी-विशेष अति ४२नारे। परिसरति इति- परि+स+इन्-परिसार+इन्-परिसारी–सानारे। प्रसरति इति-प्र+मृ+इन्+प्रसार+इन्-प्रसारी-प्रसार अना।-इसापना। विसारी श विशेष प्रसना भाछा माटे ३८ छे ॥ ५१२ । ५५ ॥
समः पृचैप-ज्वरेः ॥ ५। २ । ५६ ॥ सम् साथैना पृचैप् अने ज्वर धातुने इन् (घिनण्)-प्रत्५५ सागे छे. संपृणक्ति इति-सम्+पृच्+इन् संप+इन्+संपर्की-स५४ रामना. संज्वरति इति सम्+ज्वर+इन्-संज्वर+इन् संज्वरी- धवाणी.
॥५। २ । ५६ ।। सम्-वेः सृजः ॥ ५।२। ५७ ॥ सम् भने वि सार्थना सृज् धातुने घिनण् प्रत्यय याय छे. संसृजति इति-सम्+सृज्+इन्+संसर्ग+इन्+संसर्गी-संसयामा विसृजति इति=वि+सृज+इन्-विसर्ग+इन्=विसर्गी-विसई- ४२ना।.
| ૫ | ૨ | પ૭ | सम्-परि-वि-अनु-प्राद् वदः॥५।२।५८॥ सम् , परि, वि अनु मने प्र साथेन। वद् धातुने घिनण् प्रत्यय थाय छे. संवदति इति-सम्+वद्+इन्-संवादी-संपाद ४२नारे। परिवदति इति परि+वद्+इन्-परिवादी-नि। ४२नारे। विवदति इति=वि+वद्+इन् विवादी-विवाह ४२नारे। अनुवदति इति अनु+वद्इन् अनुवादी-अनुवा६ ४२नारे। प्रवदति इति-प्र+वद्+इन्=प्रवादी-प्रवाह ५२नारे। ॥ ५। २ । ५८ ॥
वेः विच-कत्थ-सम्भ-कष-कस-लस-हनः ।।५।२।५९ ॥
वि साथै विच् , कत्थ् , सम्भ् , कषु , कस् , लस , भने हन् धातुमाने घिनण् प्रत्यय याय छे.
विविनक्ति इति=वि+विच्+इन्=वि+वेक्+इन्-विवेकी-विवेवाना. विकत्थते इति-वि+कत्थ्इन्-विकत्थी-नि। ४२ नारे। विस्रम्भते इति-वि+सम्भ+इन्-विस्रम्भी-विश्वास ४२ ना२। विकषति इति वि+कष+इन् विकाषी-हिंसा ४२ ना२।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org