________________
લધુવૃત્તિ-પંચમ અધ્યાય-દ્વિતીય પાદ त्यजति इति त्यज्+इन्-त्याग+इन् त्यागी-त्यागी. रजति इति-रज्ज्+इन्-राग्+इन् रागी-रागी द्वेष्टि इति-द्विष्+इन्द्वे ष्+इन-द्वेषी-६५ ४२नारे। दुष्यति इति दुष्+इन्-दोष+इन्-दोषी-हष ४२-१२। द्रुह्यति इति द्रु+इन्द्रोड्नइन् द्रोही-दीड ४२नारे। दोग्धि इति-दुह+इन्-दोह +इन्-दोही-हासनारे। अभ्याहन्ति इति अभ्याहन्+इन् अभ्याघात्+इन् अभ्याघाती-सामे नारे।. गां दोग्धा-गायने होडनारे।-सी धातु सभछे तथा इन् न खाणे.
|| ૫ | ૨. ૫૦ ___ आड : क्रीड-मुषः ॥ ५। २ । ५१॥ आङ् साथे क्रीड् अने मुष् धातुमाने इन् (घिनण्)-प्रत्यय लागे छ. आक्रीडति इति-आ+क्रीड्+इन् आक्रीडी-3131 ४२नारे। आमुष्णाति इति-आ+मुष+इन् =आमोषी-योरी ४२नारे. आमोति इति आ+मुष्+इन आमोषी- सि ॥५.२ । ५१ ॥
प्राच्च यम-यसः ॥५।२ । ५२ ॥ आङ् म प्र सायना यम् तथा आङ् अने प्र साथेन। यस् पातुने घिनए પ્રત્યય લાગે છે.
प्रयच्छति इति प्र+या+इन्=प्रयामी-संयमी आयच्छति इति आ+यम्+इन्-आयामी-दायु ४२नार प्रयस्यति इति-प्र+यस+इन्-प्रयासी--प्रयास-प्रयत्न-४२नार आयस्यति इति-आ+यस्+इन्-आयासी-241यास ४२ ना२
| પ. ૨ [ પર છે मथ-लपः ॥५।२। ५३ ॥ प्र पछी मापेक्षा मथ् मने लप् धातुमाने इन्-(घिनण)-प्रत्यय सारो छ. प्रमथति इति प्र+मथ+इन्-प्रमाथा-विसाउन ४२नार-सोनार प्रलपति इति प्र+लप्+इन्-प्रलापी-प्रा५ ४२॥२-भुमोदनार
|| ૫ | ૨ | ૫૩ | वेः च द्रोः ॥५।२। ५४॥ वि अने प्र साथै आवेशा द्रु घातुने इन्-(घिनण्)-प्रत्यय लागे छे. विद्रवति इति-वि+द्रु+इन्-विद्राव्+इन्-विद्रावी गति ७२नारे। प्रवति इति-प्र+द्रु+इन्-प्रभाव+इन्-प्रदावी- , , ॥५। २ । ५४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org